पृष्ठम्:रामायणमञ्जरी.pdf/२८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७५
रामायणमञ्जरी।


न हि पश्यामि तं देशं कालशक्तिरिवायता ।...
सा लक्ष्मणशरश्रेणी यत्र भग्नमनोरथा ॥ ५१८ ।।
इदं रक्षःपते रक्ष. लकालंकरणं वपुः ।
न नाम रामविशिखाः क्षमन्ते क्षणमप्रियम् ॥ ५१९ ॥
कस्तां शक्नोति तरसा धर्तुं जनकनन्दिनीम् ।
चरन्ति यत्कृते पश्चान्मार्गणा राममार्गणाः ॥ ५२० ॥
दिग्जयार्जितमैश्वर्यं कायक्लेशार्जितं तपः ।
सर्वमेकपदे नष्टं परदारधिया तव ॥ ५२१ ।।
इमाः शीलविरामेण कामेन गुणवैरिणा ।
रणाभिमानवामेन न क्षम्यन्ते विभूतयः ।। ५२२ ॥
मार्गो न दुर्गमः कश्चिन्मृत्यो दुर्नयरूपिणः ।
दीर्घव्यसनहस्तस्य समस्ताकृष्टिशालिनः ॥ ५२३ ।।
व्यक्ता शक्तिस्तपस्तीव्रं श्रुता श्रीरमलं कुलम् ।
दुर्नयेन निगीर्णोऽयमहो गुणगणस्तव ।। ५२४ ।।
त्यज्यतां जानकी नूनं राघवश्च प्रसाद्यताम् ।
मृत्योरायतपक्षस्य विफलः क्रियतां श्रमः ॥ ५२५ ॥
संक्षेपः श्रूयतामेष बुद्धिरात्महिते यदि ।
जानकीमपरित्यज्य नास्त्येव तव जीवितम् ॥ ५२६ ।।
इति सावज्ञकोपाग्निगम्भीरपरुषं वचः ।
श्रुत्वा दशमुखस्तूर्णमादिदेश कपर्वधम् ।। ५२७ ।।
आदिष्टे राक्षसेन्द्रेण वधे पवनजन्मनः ।
वभाषे भ्रातरं कीर्तिभ्रंशभीरुर्विभीपणः ।। ५२८ ।।
विचाररुचिरालोकविवेककलितोदया ।
शास्त्रानुगा तव मतित्रैलोक्याक्रान्तिदूतिका ॥ ५२९ ॥
क्रोधेन क्षोभमायाति न गम्भीरो महाशयः ।


१. ध्वस्तं शा०. २. 'लाभिमान' शा०. ३. 'तर्ग' शा.