पृष्ठम्:रामायणमञ्जरी.pdf/२८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७६
काव्यमाला।



शफरीस्फुरितेनेव सत्त्वराशिर्महोदधिः ॥ ५३० ।।
कृतमेकेन कपिना दुःसहं महदप्रियम् ।
तवापि यन्न मर्यादां भिनत्ति क्रोधविप्लवः ॥ ५३१ ।।
तथापि वधदण्डोऽस्मिन्दूते साधुविगर्हितः
न कस्यांचिदवस्थायां दूतो वध्यः क्षमाभुजाम् ॥ ५३२ ॥
वैरूप्यं केशगात्रेषु दग्धलक्ष्माकषाहतीः ।
दूतोऽर्हति न दृष्टस्तु वधो दूतस्य कर्हिचित् ।। ५३३ ॥
परोक्तवादिनो दूताः कस्तेषां निग्रहे गुणः ।
यैरयं प्रेषितस्तेषु दण्डः क्रोधोचितः क्षमः ॥ ५३४ ॥
इति भ्रातुर्वचः श्रुत्वा जगांद दशकंधरः ।
दह्यतामस्य लाङ्गूलं प्रियपुच्छा हि वानराः ॥ ५३५ ।।
ततः शासनमादाय राक्षसेन्द्रस्य राक्षसाः ।
दीप्तं चक्रुः कपे पुच्छं तैलवस्त्रविवेष्टितम् ॥ ५३६ ॥
अथ ज्वालितलाङ्गूलः कृष्यमाणः क्षपाचरैः ।
स लङ्कां दग्धुमखिलां क्षणं सेहे पराभवम् ।। ५३७ ॥ .
अयं स प्रमदोद्यानं भग्नं येन सराक्षसम् ।
इत्युच्चचार विपुलः पटहानुगतो ध्वनिः ॥ ५३८ ।।
हृष्टाः समेत्य वैदेहीमूचुर्नक्तंचरस्त्रियः ।
स तैः संदह्यते सीते सुहृत्संभाषणोचितः ।। ५३९ ।।
एतदाशाधृतिच्छेददुःसहं विषमं वचः ।
आकर्ण्य सीता तद्वह्निव्याप्तेव सहसाभवत् ॥ ५४० ॥
सा शोकविवशां ध्यात्वा वाष्पनिर्झरवर्षिणी ।
हनुमद्वह्निसंतापशान्तये स्वयमभ्यधात् ॥ ५४१ ॥
सतीवृत्तेन यदि मे किंचिदस्ति तपःफलम् ।
तेनास्तु भगवान्वह्रिर्मारुतैः शशिशीतलः ॥ ५४२ ॥
इत्यर्थितस्तया क्षिप्रं प्रदक्षिणशिखः शिखी।