पृष्ठम्:रामायणमञ्जरी.pdf/२८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७७
रामायणमञ्जरी।


हिमसंघातशीतोऽभूपितुर्मित्रं हनुमतः ॥ ५४३ ॥
ततश्छित्त्वा स सहसा निबिडं भुजबन्धनम् ।
उत्पपातोग्रलाङ्गूलज्वालावलयिताम्बरः ॥ ५४४ ॥
छिन्नेप्वशेषपाशेपु मुक्तस्रस्ताखिलग्रहः ।
योगीव निर्वभौ व्योम्नि स ज्योतिर्मयतां गतः ॥ ५४५ ।।
स नदद्धोरनिर्घोषदीप्तलाङ्गूलविप्लवः ।
बभार प्रलयाभ्रस्य तडित्पुञ्जजुषः प्रभः ॥ ५४६ ॥
ततो निपत्य हनुमान्पुरद्वाराग्रशेखरे ।
लङ्कां परिधमादाय वभञ्ज च ददाह च ॥ ५४७ ॥
वह्निना हेमवर्णेन धूमेन जलदत्विषा । ।
अभूत्पीतांशुकाङ्केव लङ्का मेचककञ्चका ।। ५४८ ।।
ज्वलनेनोग्रवेगेन ज्वलितेप्वथ वेश्मसु ।
चक्रे ज्वालावली दिक्षु हेमस्रग्दामविभ्रमम् ॥ ५४९ ।।
ततो विनिर्ययुस्तूर्णं त्रस्तास्तरललोचनाः ।
धूगमालावलयिता देवता इव वेश्मनाम् ॥ ५५० ॥
तासां कपोलपत्राभाः कर्णे कुवलयश्रियः ।
धूमलेखा वभुर्नाभिमूले रोमलता इव ।। ५५१ ।।
स्फुलिङ्गैः शुशुभे व्योम मुहूर्तावर्तवर्तितैः ।
स्फुरन्मणिगृहोदग्ररत्नजीवैरिवोद्गतैः ॥ ५५२ ।।
व्याप्ताः सप्तार्चिषः प्राज्यज्वालाजालैर्बभुर्दिशः।
प्रत्यग्रकनकाट्टालवलद्वीचिचयैरिव ॥ ५५३ ॥
संवर्तकाभ्रगम्भीरः प्रलयारम्भसूचकः।
घोरः कलकलाशब्दः प्रययौ कृष्णवर्त्मनः ॥ ५५४ ॥
असंप्राप्तो हि हैमेषु प्रजज्बालेव वेश्मसु ।
दीप्तोऽपि मणिगेहेषु नादृश्यत हुताशनः ।। ५५५ ।।
कचिद्विनाशप्रारम्भसंभारोङ्कारसंकुलैः ।