पृष्ठम्:रामायणमञ्जरी.pdf/२९

पुटमेतत् सुपुष्टितम्
२०
काव्यमाला।

षण्णां स पुत्रको धीरः कृत्तिकानां षडाननः ।
बभूव सुरसेनासु नायकस्तारकान्तकः ॥ २३० ॥
इति कुमारोत्पत्तिः ॥ ७ ॥
बभूव सगरो नाम मनुवंश्यो महीपतिः ।
अयोध्यायां सुधासिन्धुरिव जन्मावधिः श्रियः ॥ २३१ ॥
बभूव केशिनी नाम वैदर्भी तस्य वल्लभा ।
सुमतिश्च सुपर्णस्य भगिनी विनतात्मजा ॥ २३२ ।।
भार्याद्वयमुपाकृत्य पूर्ण वर्षशतं तपः ।
भृगोर्वरीदभिमतं स संतानमवाप्तवान् ॥ २३३ ॥
षष्ठिपुत्रसहस्राणि पुत्रं चैकमवाप्य सः ।
तमेकमसमञ्जाख्यं प्रजाद्विद्विष्टमत्यजत् ॥ २३४ ॥
अंशुमन्तं सुतं तस्य पौत्रमादाय पुत्रवत् ।
स बभूवाश्वमेधाय दीक्षितः पृथिवीपतिः ॥ २३५ ॥
हिमवद्विन्ध्ययोर्मध्ये प्रवृत्ते यज्ञकर्मणि ।
हृतः केनापि भूतेन तस्याश्वोऽदृश्यतां ययौ ॥ २३६ ॥
षष्ठिपुत्रसहस्राणि शासनात्तस्य वाजिनम् ।
उपलब्धुं दिशो जग्मुर्दारिताखिलभूतलाः ॥ २३७ ।।
वध्यमानेषु भूतेषु तैरश्वाहरणक्रुधा ।
दारिते च महीपीठे नादृश्यत ह्यः क्वचित् ॥ २३८ ॥
पुनः पुत्राः समादिष्टास्ते निर्मिन्नमहीतलाः ।
ददृशुर्दिग्गजान्मूर्ध्ना धृतविश्वंभराभरान् ॥ २३९ ॥
विरूपाख्यं महापद्मं भद्रं सुमनसं तथा ।
ते तान्प्रदक्षिणीकृत्य गजान्कैलाससंनिभान् ॥ २४०॥
पाताले ददृशुर्देवं कपिलं वैष्णवं महः ।
कर्तारं घोरतपसां प्रवरं सर्वतेजसाम् ।। २४१ ।।


१. 'वरेणा' क.

२. 'समाधाय ग.