पृष्ठम्:रामायणमञ्जरी.pdf/२९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९०
काव्यमाला।


अस्सिन्नवसरे वृद्धा जननी रक्षसां प्रभोः ।
उवाच धीमतां धुर्यं पुत्रं निशि विभीषणम् ॥ १ ॥
विचित्य निखिला लङ्कां रावणातङ्ककारिणा ।
तेन वानरवीरेण दृष्टा राघववल्लभा ॥२॥
जनापवादमूलोऽयं राज्ञः किल्विषपल्लवः ।
प्रत्यासन्नफलप्रायः प्रौढो दुर्नयपादपः ॥ ३ ॥
शत्रुसंतोषजननी मुहृदुःखविधायिनी ।
अधर्मकर्मणि मतिर्भूभुजां क्षयदूतिका ॥ ४ ॥
निःशङ्कं पातकं कृत्वा रमते विभवेषु यः ।
पीत्वा हालाहलं घोरं मालाकण्ठः स नृत्यति ॥ ५ ॥
शुचिशीलदुकूलिन्यो यशश्चन्दनचर्चिताः ।
गुणरक्ताः सतां सत्यं प्रभावाभरणः श्रियः ॥ ६॥
त्यजन्ति मूर्खं दुर्वृत्तं धर्महीनं प्रमादिनम् ।
गुणवर्गानुसारिण्यः स्वभावेन विभूतयः ॥ ७ ॥
दोषासक्तिर्गुणद्वेषः श्रीविनाशस्य लक्षणम् ।
पतिष्यतां मतिः प्रायः किल्विपाभिनिवेशिनी ॥ ८ ॥
सीतामिह स्थितां ज्ञात्वा व्यक्तं तस्य कपेर्गिरा।
रामः करिष्यति शरैः क्षणाक्षोणीमराक्षसाम् ॥ ९ ॥
स्वरदूपणसंहारकारिणस्तस्य विक्रमम् ।
रक्षःकङ्कालमालिन्यो वदन्ति वनभूमयः ॥ १० ॥
प्रौढः प्रतापो रामस्य रावणस्य च दुर्नयः ।
सर्वथायं प्रवृत्तोऽग्निः शुष्केन्धनसमागमः ॥ ११ ।।
पश्य विद्वेपिणो राज्ञो मन्त्रतन्त्राभिवर्तिनः ।
व्याधयो दुर्वलस्येव निधनायैव शत्रवः ॥ १२ ॥
निपात्यते सुखेनैव शत्रुभिर्व्यसनी जनः ।
कल्लोलिनीकूलजलैश्छिन्नमूल इव द्रुमः ॥ १३ ॥


१. 'नित्यं शा