पृष्ठम्:रामायणमञ्जरी.pdf/३०७

पुटमेतत् सुपुष्टितम्
२९८
काव्यमाला।


क्व वृद्धसंनिधि वनं संभोगार्हं क्व यौवनम् ।
क्व युद्धयात्रा सुरथा क च पङ्गुमनोरथाः ॥ १०३ ॥
क्व शौर्यं क्व जटाबन्धः क्व शस्त्रं क्व च वल्कलम् ।
सर्वथा कुटिलाचारो विपरीतः स तापसः ॥ १०४ ॥
कथमर्हति तां रामः स्त्रीरत्नं जनकात्मजाम् ।
त्रैलोक्यजयिनो यस्यां मद्विधा बद्धकौतुकाः ।। १०५ ॥
खरमुख्या हतास्तेन यन्मर्त्येनापि राक्षसाः ।
देवादन्यत्र कस्यैषा शक्तिः स्वेच्छाविलासिनी ॥ १०६ ॥
कथं केलिकपेर्लङ्कादहने सा गतिर्भवेत् ।
यदि न स्यात्परं चित्रक्रीडाद्भुतनिधिर्विधिः ॥ १०७ ॥
यस्येयं विश्वनिर्माणवैचित्र्यप्रभविष्णुता ।
शक्तिं कस्तस्य दैवस्य पौरुषेणातिवर्तते ॥ १०८ ॥
युद्धं यदि बलादीनां खड्गादीनां यदि श्रियः ।
शक्त्यपेक्षो यदि जयो मम चिन्तास्पदं नु किम् ॥ १०९ ।।
इति क्रोधं नियम्यैव भाषमाणे दशानने ।
ऊचे विभीषणो राजन्सीतैव त्यज्यतामिति ॥ ११० ॥
ततः कोपोष्मसंजातस्वेदसंसिक्तमाननम् ।
संप्रमृज्यांशुकान्तेन व्याजहारेन्द्रजिद्वचः ॥ १११ ॥
दूरादेव प्रणामाः पण्डिता गुरवो द्विजाः ।
तद्दोषे ह्यतिसंगत्या दृष्टे श्रद्धा विनश्यति ॥ ११२ ॥
स्वभाषितपरिच्छेदविवक्षावसरोचिताः ।
व्यवहारविचारेषु वाह्याः पण्डितबुद्धयः ॥ ११३ ॥
धीमान्सर्वज्ञ इत्येष प्राज्ञोऽस्माकं विभीषणः ।
कुलवैलक्ष्यजननी लक्षितास्य न भीरुता ॥ ११४ ॥
अहो नु रथ्यावन्दीव राममेव प्रशंसति ।
यदयं नैव जानीमः केनास्योपहृता धृतिः ॥ ११५ ॥


१. 'परिमृज्यांशु शा०. २. 'कीर्ति ' शा०. ३. 'पूज्यो' शा०.