पृष्ठम्:रामायणमञ्जरी.pdf/३१४

पुटमेतत् सुपुष्टितम्
३०५
रामायणमञ्जरी।


परित्यजति निर्लज्जः प्राप्तं यः शरणार्थिनम् ।
मानं धर्मं श्रियं कीर्तिं सर्वत्र स परित्यजेत् ॥ १९३ ।।
श्रूयते हि कपोतेन लुब्धकः शरणागतः ।
भार्यानिषूदकोऽभ्येत्य स्वमांसेन निमन्त्रितः ॥ १९४ ॥
भीरुः प्राणान्परित्यज्य रक्षणीयो ह्यरक्षितः ।
हृत्वास्य सुकृतं याति कण्डरित्यभ्यधान्मुनिः ॥ १९५ ।।
मयास्य दत्तमभयं तूर्णमायातु राक्षसः ।
कृताञ्जलिषु भीतेषु पेशला रघवो वयम् ॥ १९६ ।।
इति रामस्य वचसा सुग्रीवः सानुगो नभः ।
समुत्पत्यानिनायाशु परिप्वज्य विभीषणम् ॥ १९७ ।।
ततः स रामपादाजश्लिष्टमौलिमणिर्वभौ ।
कण्ठे स्वच्छनखच्छायाच्छलेनालिङ्गितः श्रिया ॥ १९८ ।।
त्वामहं शरणं यातः पौलस्त्येनावमानितः ।
इति ब्रुवाणं तं रामः प्रोवाच प्रणयोचितम् ॥ १९९ ।।
विभीषण सुहृन्मे त्वं प्रेमविस्वम्भभाजनम् ।
मनो मे दर्शनादेव त्वयि सत्यं प्रसीदति ॥ २०० ॥
लङ्का त्वया परित्यक्ता समित्रधनवान्धवा ।
मदर्थे तत्प्रियांशस्य फलं मे गृह्यतां सखे ॥ २०१ ।।
इत्युक्त्वा लक्ष्मणानीतैः तूर्ण रत्नाकरान्बुभिः ।
सोऽभिपिच्यैव विदधे लक्षाधीशं विभीषणम् ।। २०२॥
तेन रामप्रसादेन गुरुणा नतकन्धरः ।
सोऽचिन्तयच्चिरं धीमान्वहुशस्तत्प्रतिक्रियाम् ॥ २०३ ॥
भ्रातृशत्रु स सुग्रीवं दृष्ट्वा सप्रतिभोऽभवत् ।
तत्तु लज्जानतः क्षिप्रं लक्ष्मणं भ्रातृवत्सलम् ।। २०४ !!
इति विभीषणपरिग्रहः ॥३॥
तमुवाचाथ हनुमानस्य तावन्महोदधेः ।
उपायं ब्रूहि तरणे सत्यं धुर्योऽसि धीमताम् ।। २०५ ।।