पृष्ठम्:रामायणमञ्जरी.pdf/३१५

पुटमेतत् सुपुष्टितम्
३०६
काव्यमाला ।


सोऽब्रवीद्वानरं रामः शरणं यातु सागरम् ।
पितामहेन रामस्य सगरेणैप निर्मितः ॥ २०६ ॥
उक्त विभीषणेनेति वीरौ सुग्रीवलक्ष्मणौ ।
उपपन्नतरं वाक्यं तत्तस्य प्रशशंसतुः ॥ २०७ ॥
ततस्तीरे निराहारः कुशानास्तीर्य राघवः ।
तपस्तिस्रः क्षपाश्चक्रे दर्शनाय महोदधेः ॥ २०८ ॥
त्रिरात्रोपोपिते रामे निर्विकारे च सागरे ।
बभूव चिन्ताकुलिता निःस्पन्दा हरिवाहिनी ॥ २०९ ॥
ततो निःश्वस्य संतप्तः कोपसंरक्तलोचनः ।
उवाच रामः सौमित्रिं नेत्रे विक्षिप्य पत्रिषु ॥ २१० ॥
पश्य लक्ष्मण दृप्तस्य जलराशेरसाधुताम् ।
न नयेन न च प्रीत्या यो नीच इव तुष्यति ॥ २११ ॥
प्रणयेनोग्रतामेति काठिन्यं याति सेवया ।
न स कश्चिदुपायोऽस्ति गृह्यते येन दुर्जनः ॥ २१२ ॥
प्रयुक्ता नूनमास्थाने प्रणयप्रशमक्षमाः ।
प्रयान्त्यगुणतामेव मानम्लानिकराः परम् ॥ २१३ ॥
आत्मप्रशंसामुखरनिकृतं क्रूरकर्मणम् (१) ।
भयाङ्कुशविधेयोऽयं जनः सत्कुरुते जनम् ॥ २१४ ॥
विजयः कीतिरैश्वर्यं सत्यं सामा न लभ्यते ।
तीक्ष्णानुवर्ती लोकोऽयं पौरुषेणैव भुज्यते ॥ २१५ ॥
क्व प्रीतिर्गुणसंसक्तसाधुसारङ्गयागुरा ।
ऋरता क्व च दुर्वृत्तदुष्टाश्चोग्रकशाहतिः ।। २१६ ॥
पारुप्यवश्यः प्रणयश्चेह सर्वात्मना जनः ।
नयं भयं न जानीते क्षमामक्षमतामपि ॥ २१७ ॥
शरासनं महाघोरं चापमानय लक्ष्मण ।
करोम्येनं विपर्यस्तमर्यादं यादसां निधिम् ।। २१८ ।।