पृष्ठम्:रामायणमञ्जरी.pdf/३१६

पुटमेतत् सुपुष्टितम्
३०७
रामायणमञ्जरी।


मद्वाणवह्निसंतापक्वाथ्यमानोऽद्य सागरः ।
वडवाग्निशिखाकारं शरणं यातु शीतलम् ।। २१९ ॥
शरैर्निकृत्तनिःशेषसत्त्वरक्ताकुलोऽम्बुधिः ।
धत्तां नदीवधूमध्ये जुगुप्सायतनं वपुः ॥ २२० ।।
इत्युक्त्वा धनुरादाय विशिखं च शिखिप्रभम् ।
गम्भीरक्षोभसंरम्भभ्रान्तं स विदधेऽम्बुधिम् ।। २२१ ।।
बभुः ससर्पमकरैर्व्याप्तः शिखरिसंनिभैः ।
शरोद्भूतैर्विवलिताः कल्लोलेरखिला दिशः ॥ २२२ ॥
परिवृत्तेऽम्बुधौ लोलजलाश्वपुरुषद्विपे ।
शरत्रस्ताः समुत्तस्थुर्दैत्याः पातालवासिनः ।। २२३ ।।
शङ्खरश्मिनखैर्दीप्तै रत्नताम्रतलैर्मुहुः ।
कल्लोलाञ्जलिभिश्चक्रे रामयाच्ञामिवोदधिः ॥ २२४ ।।
शरनिर्घोषसावेगसलिलावर्तशूत्कृतैः ।
मन्युदुःखाकुलः क्षिप्रं निःश्वासैरेव वारिधिः ॥ २२५ ॥
जलस्फारखनैरुधद्वीचित्राहुर्महोदधिः ।
देव संहर कोपाग्निमित्युवाचेव राघवम् ॥ २२६ ॥
दिक्षु ध्वान्तनिरुद्धासु संरुद्धे, भुवनत्रये ।
सूर्यचन्द्रप्रधानानि तिर्यग्ज्योतीपि खे ययुः ।। २२७ ॥
इति समुद्रक्षोभणम् ॥ ४ ॥
ततो विधूय सहसा वीचिचक्रं महोदधिः ।
कृताञ्जलिः समुत्तस्थौ स्रग्वी रुचिरकुण्डलः ॥ २२८ ।।
रविभूषितश्चन्द्रलक्ष्मीकौस्तुभसोदरैः ।
वस्त्रैश्च पारिजातस्य पाटलैरिव पल्लवैः ॥ २२९ ।।
मन्दाकिनीपुरोगाभिर्नदीभिश्चामरानिलः ।
सोत्कण्ठं च सलज्जं नर्तितोष्णीषपल्लवः || २३० ।।


१. क्षुभिते' शा०.