पृष्ठम्:रामायणमञ्जरी.pdf/३१८

पुटमेतत् सुपुष्टितम्
३०९
रामायणमञ्जरी।


ततो जलनिधिः प्रीत्या काकुत्स्थमवदत्पुनः ।
राजा दशरथो नाम ममाभूद्दयितः सुहृत् ॥ २४४ ।।
पुरा देवासुरे युद्धे स चाहं च समागतौ ।
एकीभावमिवापन्नौ सुरसाहाय्यकर्मणि ॥ २४५ ॥
स निर्जितामररिपुर्वर लेभे सुरेश्वरात् ।
कुलचूडामणेर्यस्य त्वज्जन्म प्रथमं फलम् ॥ २४६ ॥
अयोध्यायां गृहे तस्य मासमध्युषितः सुखम् ।
सौहार्दप्रीतिसर्वस्वैरुपचारैरकृत्रिमैः ।। २४७ ॥
सोऽहं तव पितुर्मित्रं तत्स्नेहे निष्प्रतिक्रियः ।
मन्ये कृतघ्नमात्मानं स्पृष्टं पापशतैरपि ।। २४८ ॥
अद्याहमनृणो भूत्वा तत्पुत्रोपकृतौ स्थितः ।
भजे प्रीतिसुखोच्छ्वासविश्रान्तिं चिरसंचिताम् ॥ २४९ ॥
एष वानरवीरोऽत्र विश्वकर्मसुतो नलः ।
सेतुं बध्नातु गम्भीरे स्तम्भितेऽम्भसि संभृतम् ॥ २५० ॥
इत्युक्तो वारिनिधिना नलः काकुत्स्थशासनात् ।
सह प्लवंगमगणैरुद्ययौ सेतुकर्मणि ॥ २५१ ॥
इति समुद्रदर्शनम् ॥ ५॥
ततः प्रहृष्टाः कपयः सालतालकुलाचलात् ।
उन्मूल्योन्मूल्य जलधौ चिक्षेप क्षुभितेऽम्भसि ॥ २५२ ।।
सलिले पात्यमानानां गिरीणां वानरर्पभैः ।
उदभूत्प्रलयावार्तसूचकः क्षोभविभ्रमः ॥ २५३ ॥
मज्जतां भूभृतां सत्त्वकलिले सलिले मुहुः ।
असूच्यन्त गजाबन्धा भ्रान्तैरुपरि बुहृदैः ॥ २५४ ।।
तस्मिन्नत्यद्भुते तत्र प्रारब्धे सेतुकर्मणि ।
देवाः ससिद्धगन्धर्वा द्रष्टुं व्योम्ना समाययुः ॥ २५५ ।।


१. 'सुरवरो वरं' शा०,