पृष्ठम्:रामायणमञ्जरी.pdf/३२

पुटमेतत् सुपुष्टितम्
२३
रामायणमञ्जरी।

परमेष्ठिमुखैर्देवैरनुयाता महर्षिभिः ।
व्यधाद्वीचिचयैः स्वर्गसोपानपदवीं नृणाम् ॥ २६८ ॥
तस्या विग्रहवान्हर्ष इव राजा भगीरथः ।
पुरो ययौ मुनिगणैः सह पूर्णमनोरथः ॥ २६९ ॥
स पातालतलं नीत्वा गङ्गां सगरजन्मनाम् ।
तत्पुण्यसलिलस्पृष्टभस्मनां स्वर्गतिं व्यधात् ।। २७० ॥
स्वर्गगान्ब्रह्मणो ज्ञात्वा सकलान्सगरात्मजान् ।
क्रियां तत्सलिलैस्तेभ्यः कृत्वान्तर्निवृतो नृपः ॥ २७१ ॥
सागराश्च बभूवुस्ते खाताः सगरसूनुभिः ।
एवं त्रिपथगा प्राप भुवं भागीरथी नदी ॥ २७२ ॥
इति गङ्गावतरणम् ॥ ७ ॥
ततः प्रभाते शनकैर्व्रजन्तस्ते सकौतुकाः ।
विशालां नगरीं प्रापुर्गङ्गापुलिनमेखलाम् ॥ २७३ ॥
पुरीं दृष्ट्वा विशालाख्यां कान्तां सुमतिभूपतेः ।
पप्रच्छ तत्कथां रामः कौशिकं सोऽप्यभाषत ॥ २७४ ॥
पुरा कृतयुगे पुत्रा दितेर्दैत्या महाबलाः ।
अदितेश्च सुराः सर्वे ममन्थुः क्षीरसागरम् ॥ २७५ ॥
दण्डं मन्दारमादाय दीर्घनेत्रं च वासुकिम् ।
क्षिप्त्वा सर्वौषधीस्तस्मिन्नाकान्ते तैः सुधार्थिभिः ॥ २७६ ॥
पष्टिकोट्यो मृगाक्षीणां दिव्यानामुदितो गणः ।
सरसास्वप्सु जातत्वात्ताः स्वर्गेऽप्सरसः श्रुताः ॥ २७७ ॥
ताः साधारणतां प्रापुरगृहीताः सुरासुरैः ।
ततः समुदभूद्दिव्या कन्यका वारुणी सुरा ॥ २७८ ॥
तत्त्यागादसुरा दैत्या देवास्तसंगमात्सुराः ।
उच्चैःश्रवाः कौस्तुभश्च पीयूषं चोदितं ततः ॥ २७९ ॥


१. सर्वत्र. २. 'मालिनीम् ग, ३. 'तापित' क; 'सुमित' ग. ४. 'नीडं' ग.

५. 'स्तत्र संप्राप्त तैः'ग.