पृष्ठम्:रामायणमञ्जरी.pdf/३२२

पुटमेतत् सुपुष्टितम्
३१३
रामायणमञ्जरी।


त्रैलोक्यरक्षाभूतानां कुलश्लाघाभिमानिनाम् ।
परदारापहरणं कथं युक्तं भवादृशाम् ॥ २९४ ॥
रामाय त्यज्यतां सीता म्लानमुत्सृज्यतां यशः ।
वञ्चना क्रियतां तूर्णं कालस्याकालपातिनः ।। २९५ ॥
इत्युक्तमतिकायेन हितं श्रुत्वा दशाननः ।
तमनाहत्य दर्पान्धः प्रोवाच शुकसारणौ ॥ २९६ ॥
प्रच्छन्नाभ्यामितो गत्वा भवद्भ्यां हरिवाहिनी ।
दृश्यतां युवयोरेव तत्संख्याने प्रगल्भता ॥ २९७ ॥
इति भर्त्रा समादिष्टौ तौ कृत्वा वानराकृतिम् ।
जग्मतुर्लघौसंचारौ यत्रास्ते रघुनन्दनः ।। २९८ ॥
अपारे वानराम्भोधौ तौ चिरं गूढचारिणौ ।
नाग्रं न मध्यमन्तं वा प्रापतुर्यत्नमास्थितौ ।। २९९ ॥
जगत्कपिमयं सर्वमेकीभूतमिवानिशम् ।
दृष्ट्वा शिखरिशृङ्गस्थौ तौ निःस्यन्दौ बभूवतुः ॥ ३०० ।।
ततो विभीषणश्छन्नं चरन्तौ शुकसारणौ ।
परिज्ञाय महामायौ राघवाय न्यवेदयत् ।। ३०१ ।।
विभीषणगिरा तूर्णं गृहीतौ तौ प्लवंगमैः ।
न्यस्तौ रामस्य पुरतः क्षणं नो किंचिदूचतुः ।। ३०२ ।।
तौ निर्वर्ण्य चिरं रामः सितधौताधरद्युतिः ।
उवाच दृश्यतां सेना विस्रब्धं त्यज्यतां भयम् ॥ ३०३ ।।
अयमस्म्येष सौमित्रिः श्रीमानेष विभीषणः ।
सुग्रीवाधिष्ठितं चैतद्वानराणां महद्वलम् ॥ ३०४ ।।
अपर्याप्ता हरिचमूः पौलस्त्याय निवेद्यताम् ।
क्षयाय रक्षसां सेयमक्षया निपतिप्यति ॥ ३०५ ॥
इति दत्ताभयौ तेन प्रगल्भौ क्षणदाचरौ ।
कृताञ्जलिपुटौ राममूचतुः सस्मिताननौ ।। ३०६ !!

४०