पृष्ठम्:रामायणमञ्जरी.pdf/३२३

पुटमेतत् सुपुष्टितम्
३१४
काव्यमाला।


दृष्टाः सुबहवोऽस्माभिर्देवासुरवलार्णवाः ।
एताः प्लवगवाहिन्यः कौतुकाय न नः परम् ॥ ३०७ ॥
प्रभविष्णुः प्रभावोऽयं किंत्वद्भुततरस्तव ।
स्थलीकृतं जलं येन भ्रूक्षेपेण महोदधेः ॥ ३०८ ॥
पवनः प्लवणो यस्यां सेयं पौलस्त्यपालिता।
मही कपिभिराक्रान्ता किमतः परमद्भुतम् ॥ ३०९ ॥
विधेरेवाद्भुतनिधेस्त्रैलोक्याश्चर्यकारिणी।
अचिन्त्यविभवा शक्तिर्दृष्टा तव किमुच्यते ॥ ३१०॥
इत्युक्त्वा तौ प्रययतुर्विमुक्तौ भयसंकटात् ।
विसृष्टौ सत्त्वशीलेन रामेण क्षणदाचरौ ॥ ३११॥
तौ समेत्य दशग्रीवं प्रणिपत्य हितैषिणौ ।
यथादिष्टं निवेद्यास्मै न विश्रान्तिमवापतुः ॥ ३१२ ॥
अपारस्य बलाम्भोधेरप्रवेशस्य दर्शनम् ।
विभीपणेन ग्रहणं मोक्षणं राघवेण च ॥ ३१३ ॥
सुग्रीवस्य प्रभावं च गाम्भीर्यं लक्ष्मणस्य च ।
विक्रमं वानराणां च सोच्छ्वासं तावभाषताम् ।। ३१४ ॥
ततः सूर्यपथोत्सेधसौधारूढं दशाननम् ।
द्रष्टुं समुद्यतं सेनामूचतुः शुकसारणौ ।। ३१५ ॥
एष वानरवीराणां श्रीमानग्रे स्थितो नलः ।
विश्वकर्मसुतो यस्य नादेनाकम्पते जगत् ।। ३१६ ॥
पंद्माकिंजल्कगौरोऽयं वीरो मेरुरिवापरः ।
वृतः पद्मसहस्रेण शूरः शङ्कुशतेन च ॥ ३१७ ॥
जृम्भायुतमुखो लङ्कां पिबन्निव निरीक्षते ।
दीप्ताङ्गदो गदास्फारकेसरो वालिनन्दनः ॥ ३१८ ॥
एप प्रजापतेः सूनुर्जाम्बवान्पृथुविक्रमः ।
गुरुभार्गवयोर्बुद्धौ सहते तुल्यतां न यः ॥ ३१९ ॥


१. 'पवनाः पङ्गवो' ख. २. 'सूर्योत्पथो' शा०. ३. 'सेनाना' शा०. ४. 'बुद्ध्या' शा०,