पृष्ठम्:रामायणमञ्जरी.pdf/३२४

पुटमेतत् सुपुष्टितम्
३२५
रामायणमञ्जरी।


वरुणस्यैप पुत्रश्च हेमकूटो मदोत्कटः ।
पयसामिव सैन्यानां संख्या यस्य न विद्यते ।। ३२० ॥
एष धर्मसुतो वीरः सुषेणः कपियूथपः ।
सोमपुत्रो दधिमुखो नीलश्च दहनात्मजः ।। ३२१ ॥
यमस्य पुत्राः पञ्चैते पितुस्तुल्यपराक्रमाः ।
गजो गवाक्षो गवयः शरभो गन्धमादनः ।। ३२२ ।।
एष स्फटिकशैलाभः कुमुदो नाम यूथपः ।
वेगवान्विनतो रम्भः क्रथनः पनसो हरः ॥ ३२३ ।।
एष सूर्यसुतः श्रीमान्सुग्रीवो वानरेश्वरः ।
यस्येयं महती सेना दृष्टिदोलाविलासिनी ॥ ३२४ ।।
एपोऽक्षहन्ता हनुमानुमापतिवरोर्जितम् ।
भवन्तमपि यश्चक्रे प्रौढलझाग्नितापितम् ।। ३२५ ॥
एतौ च मैन्दद्विविदौ कुमारावश्विनीसुतौ ।
याभ्यां ब्रह्मवरात्पीतमाकण्ठममृतं दिवि ।। ३२६ ।।
एप सत्त्वोदधिः श्रीमान्दैवधुर्यो धनुष्मताम् ।
लङ्कामालोकयन्नास्ते रामः कमललोचनः ।। ३२७ ॥
अस्य पार्थे स्थितः शौर्यगाम्भीर्योदार्यलक्षणः ।
लक्ष्मणः कार्मुकासज्जज्यामार्जनकृतक्षणः ॥ ३२८ ।।
एष त्वदनुजो रामप्रणामानतशेखरः ।
प्रासादालोकनेनास्य बहुमानोन्नताशयः ॥ ३२९ ।।
कोटीशतसहस्राणां सहस्र शङ्ख उच्यते ।
शतं शङ्खसहस्राणां वृन्दं संख्याविदो जगुः ।। ३३० ॥
तेषां शतसहस्रं तु पद्ममित्यभिधीयते ।
तेषां शतसहस्रं तु महापद्म विदुर्बुधाः ।। ३३१ ।।
कपिसैन्ये महापद्मसंख्या नैवान विद्यते ।
चुलुकैः परिसंख्यातुं शक्यं जलनिर्जलम् ।। ३३२॥