पृष्ठम्:रामायणमञ्जरी.pdf/३२५

पुटमेतत् सुपुष्टितम्
३१६
काव्यमाला।


दृशा सूर्यस्य वा तेजो न त्वेतद्विपुलं बलम् ।
प्रभो प्रसीद प्रणयामृत्यानां भृत्यवत्सल ।
संधिस्तवास्तु रामेण दीयतामस्य मैथिली ॥ ३३३ ।।
इति श्रुत्वा तयोर्वाक्यं रावणः क्रोधमूर्च्छितः ।
तौ निर्भर्त्य वलज्ञाने चारानन्यानवासृजत् ॥ ३३४ ।।
विभीषणपरिज्ञाते रामेण परिरक्षिते ।
चारचक्रे पुरः प्राप्ते त्रस्ते वन्ध्यपरिश्रमे ॥ ३३५ ॥
निविष्टे सानुजे रामे सुवेलस्य गिरेस्तटे ।
लङ्काद्वारेषु रुद्धेषु वानरानीकनायकैः ॥ ३३६ ।।
विद्युज्जिह्वं समानाय्य सचिवं राक्षसेश्वरः ।
संमन्त्र्य सुचिरं तेन तूर्णं सीतान्तिकं ययौ ॥ ३३७ ॥
इति चारप्रवेशः ॥ ८ ॥
सतीमधोमुखी प्राप्य वेपमानां भयाकुलाम् ।
बालां मृगीमिव व्याघ्रः प्रोवाच चकितेक्षणाम् ।। ३३८ ॥
सीते यस्योपरि कृतस्त्वया साधुपरिश्रमः ।
स स्वयं पतितः पङ्गुः प्लवशील इवावटे ॥३३९ ।।
छिन्नग्रीवः स सुग्रीवः सोऽजदचूर्णिताङ्गदः ।
हतश्च स विनिप्पिष्टहनुश्च हनुमान्भुवि ॥ ३४० ॥
त्यज रामगतां प्रीतिं विच्छिन्नालम्बना स्वयम् ।
भजस्व भोगविभवं रम्भोरु भवने मम ॥ ३४१ ॥
इत्युक्त्वा तां दशग्रीवः संकेताद्वहिरास्थिताम् ।
आनिनाय महाकार्यं विद्युज्जिह्वं सुसंज्ञया ॥ ३४२ ।।
स प्रविश्याज्ञया भर्तुः प्रणतः सशरासनम् ।
मायारामशिरस्तुल्यं चिक्षेप रुचिरं पुरः ।। ३४३ ॥
तदृष्ट्वा जानकी घोरं वैरैस्वं जीवितासहम् ।
तस्थौ कृतोपकारेव क्षणं मोहेन निश्चला ॥ ३४४ ॥


१.वैशसं' शा..