पृष्ठम्:रामायणमञ्जरी.pdf/३२७

पुटमेतत् सुपुष्टितम्
३१८
काव्यमाला।


को नाम राघवं हन्तुमात्तचापं :प्रगल्भते ।
प्रभावं यस्य वक्तीव सेतुसीमन्तितोऽम्बुधिः ॥ ३५७ ॥
समाश्वसिहि नास्त्येव रामस्य परतो भयम् ।
मायाशिरस्तु पापेन विद्युजिह्वेन निर्मितम् ॥ ३५८ ।।
एष रामवलाम्भोधिनिर्घोषः श्रूयते महान् ।
पिनष्टि भुवनव्यापी धृति यः सर्वरक्षसाम् ॥ ३५९ ।।
स्वजनप्रार्थितोऽप्येष जनन्या च दशाननः ।
नायाति स्पष्टतां चक्रः प्रत्यासन्नपरिक्षयः ।। ३६० ।।
कुरङ्गशृङ्गाकुटिला सहसैव दुरात्मनाम् ।
देवस्येव गतिः केन सरलीक्रियते मतिः ॥ ३६१ ॥
कलुषस्यैव वृध्द्यैव नीचमार्गानुसारिणः ।
वार्यते केन कौटिल्यं खलस्य सलिलस्य च ।। ३६२ ॥
दुर्जनस्य श्वपुच्छस्य व्यालस्योष्ट्रगलस्य च ।
मन्त्रैर्नौषधैर्वापि ऋजुता जातु जायते ॥ ३६३ ॥
विनष्टः सर्वथा पापः पौलस्त्यो विश्वकण्टकः ।
धर्मारामस्य रामस्य सत्यं हस्तगतो जयः ॥ ३६४ ॥
इति श्रुत्वैव सहसा सिक्केवामृतवृष्टिभिः ।
भयं शोकं च तत्याज जानकी लब्धजीविता ॥ ३६५ ॥
इति सरमावाक्यम् ॥ १०॥
ततः सज्जीकृतबलं सभासीनं दशाननम् ।
वृद्धामात्यः समभ्येत्य माल्यवानभ्यभापत ॥ ३६६ ॥
विधेयः साधुवृत्तानां विदुषां हितवादिनाम् ।
न याति विनयं भ्रंशवाच्यतां वसुधाधिप ।। ३६७ ।।
देशकालोचितौ यस्य सततं संधिविग्रहौ ।
भ्रूक्षेपमानानुगताः पार्श्वस्थास्तस्य संपदः ॥ ३६८


१. 'वा वेत्ति' शा.