पृष्ठम्:रामायणमञ्जरी.pdf/३२८

पुटमेतत् सुपुष्टितम्
३१९
रामायणमञ्जरी।


कुर्यान्न्यूनबलः संधिं ज्यायान्कुर्वीत विग्रहम् ।
तुल्यक्षयभयान्नित्यमुपेक्षितसमः समम् ॥ ३६९ ॥
न मह्यं रोचते युद्धं रामेण बलशालिना ।
सीताप्रदानमात्रेण तेन संधिस्तवोचितः ॥ ३७० ॥
जयस्यायतनं धर्मः पापं वर्म क्षयस्य च ।
धर्मपक्षे स्थिता देवा रामस्य विजयैषिणः ॥ ३७१ ॥
अधर्मप्रभवाण्येव निमित्तानि गृहेषु नः ।
सीताहेतोः प्रदृश्यन्ते येषामग्रफलं क्षयः ॥ ३७२ ॥
कृष्णा स्त्री पाण्डुरैर्दन्तैईसन्ती लोहितांशुका ।
रथ्यासु संचरति यत्तत्क्षयस्यैव लक्षणम् ॥ ३७३ ।।
यद्वलिं भुञ्जते प्रेता जायन्ते गोषु यत्खराः ।
नकुलेष्वाखयो यस्य तद्विनाशस्य लक्षणम् ।। ३७४ ॥
दुर्जयो राघवः सत्यं पापपक्काश्च राक्षसाः ।
अवतारप्रकारोऽसौ विष्णोर्दैत्यकुलच्छिदः ॥ ३७५ ॥
इति माल्यवतो वाक्यं श्रुत्वा क्रोधानलाकुलः ।
उवाच मन्त्रिणां मध्ये ससंरम्भो दशाननः ॥ ३७६ ॥
दृष्टापरविमर्दस्य वर्गविध्वंससाक्षिणः ।
वज्रोल्लेखविलुप्तस्य कुतस्ते भयमागतम् ॥ ३७७ ॥
अवश्यलुप्तसत्त्वानां वृद्धानां शिथिलात्मनाम् ।
समर्पितस्तव मया सत्यं स्थविरगौरवात् ॥ ३७८ ॥
हीनोऽपि नावमन्तव्यो वलिभिः शत्रुरित्यसौ ।
चिन्तितस्तापसस्तस्माद्भयसंभावनैव का ॥ ३७९ ।।
इति अवाणे साक्षेपं कुपिते राक्षसेश्वरे ।
बभूव माल्यवान्मौनी निःशब्दे मन्त्रिमण्डले ॥ ३८० ॥
इति माल्यवद्वाक्यम् ॥ ११ ॥
लज्जिते स्वगृहं याते माल्यवत्यानतानने ।
संमत्र्य रावणः क्षिप्रं दुर्गरक्षाविधिं व्यधात् ॥ ३८१ ।।