पृष्ठम्:रामायणमञ्जरी.pdf/३२९

पुटमेतत् सुपुष्टितम्
३२०
काव्यमाला।


स प्रहस्तं समादिश्य पूर्वद्वाराभिगुप्तये ।
निधाय दक्षिणद्वारे महापार्श्वमहोदरौ ॥ ३८२ ॥
स्वयमिन्द्रजितं वीरं पुत्रं विन्यस्य पश्चिमे ।
आदिदेशोत्तरद्वारे सानुगौ शुकसारणौ ।। ३८३ ।।
विभीषणगिरा ज्ञात्वा लङ्कागुप्ति परैः कृताम् ।
रामोऽपि द्वारसंरोघविधानं विदधे स्वयम् ॥ ३८४ ॥
पूर्वद्वारं तदादेशान्नीलो जग्राह यूथपः ।
अन्दो दक्षिणं वीरः पश्चिमं पवनात्मजः ॥ ३८५ ॥
स्वयं सलक्ष्मणो रामः परिपीड्य तथोत्तरम् ।
दिदेश मध्यमानीके ससुग्रीवं विभीषणम् ॥ ३८६ ॥
इति सैन्यप्रविभागः ॥ १२॥
अथोदतिष्ठद्गम्भीरः प्रलयाम्मोधरध्वनिः ।
निर्घोषः कपिसैन्यानां रक्षसां क्षयलक्षणः ॥ ३८७ ॥
तेन शब्देन संभ्रान्तभुवनक्षयकारिणा ।
लङ्का चकम्पे साध्वीव विध्वंसातङ्कशङ्किता॥ ३८८ ।।
अथाह्याङ्गदं रामो विभीषणमते स्थितः ।
उवाच गच्छ मद्वाक्यादृप्तं ब्रूहि दशाननम् ॥ ३८९ ॥
न धनेषु न भोगेषु न मित्रेषु न वन्धुषु ।
न प्राणेषु तव प्रीतिः सर्वं यत्त्यक्तुमर्हसि ॥ ३९० ॥
त्वया हेममृगव्याजावञ्चिता यद्वने वयम् ।
कौशलं तव तत्रैव न रणे बाहुतोरणे ॥ ३९१ ॥
भिक्षुरूपस्य ते शून्या न तपोवनभूरियम् ।
इमास्ताः कार्मुकक्रूरहुंकारमुखराजयः ॥ ३९२ ।।
जीविताशां त्यज व्याजहृतां वा जनकात्मजाम् ।
वधो मोक्षश्च ते पाप भुजे वाक्ये च मे स्थितौ ॥ ३९३ ।।


१. 'रक्षासंशय' शा..