पृष्ठम्:रामायणमञ्जरी.pdf/३३०

पुटमेतत् सुपुष्टितम्
३२१
रामायणमञ्जरी।


एतत्कपिपतेः सैन्यमते वयमिदं यतः।
क्रियतामग्निपतनं यदि खिन्नोऽसि जीविते ॥ ३९४ ॥
इति शासनमादाय रामस्य शिरसाङ्गदः ।
उत्पत्य प्रययौ व्योम्ना पक्षवानिव पर्वतः ॥ ३९५ ॥
अथासाद्य दशग्रीवं सचिवैः परिवारितम् ।
रामसंदेशमावेद्य जगाद पुनरङ्गदः ।। ३९६ ॥
अनल्पमिदमैश्वर्यं कण्ठच्छेदपणार्जितम् ।
उन्मत्त इव सर्वस्वं कथं त्यजसि राक्षस ॥ ३९७ ॥
यदि त्वमेकः क्षीणायुस्तरिक्षपास्मानमम्वुधौ ।
किं कृतं पुत्रपौत्रैस्ते येषां निधनमिच्छसि ।। ३९८ ॥
खरास्ते मृत्युनखराः खरप्राणापहारिणः ।
शराः शरासनोष्णांशुकरा राम करैधृताः ॥ ३९९ ।।
इति श्रुत्वैव कोपामिज्वालाविभ्रमभङ्गुरैः ।
भ्रूभङ्गैरभ्यधात्पिङ्गैर्वधं दशमुखः कपेः ॥ ४०० ।।
ततो गृहीतः सहसा राक्षसैर्गिरिविग्रहः ।
जग्राह गगनं वेगादङ्गदः शत्रुभङ्गदः ।। ४०१ ॥
स तान्विधूयातिजवाद्भुजभग्नानतापयत् ।
दूरप्रपातसंमोहनष्टसंज्ञामहीतले ॥ ४०२ ।।
निपात्य चरणाग्रेण राजप्रासादमुन्नतम् ।
प्रययौ वालितनयः काकुत्स्थो यस्य सानुगः ॥ ४०३ ॥
इत्यङ्गदवाक्यम् ॥ १३ ॥
अथ प्राकारमारुह्य दृष्ट्वा लङ्का प्लवंगमैः ।
निरुद्धां रावणो यो मादिदेश निशाचरान् ॥ ४०४ ।।
निर्गतेष्वथ रक्षःसु भीत्येवादर्शनं ययुः ।
व्रजद्गजघटाघण्टाटङ्कारबधिरा दिशः ॥ ४०५ ॥


१. 'धनुः' शा०.