पृष्ठम्:रामायणमञ्जरी.pdf/३३१

पुटमेतत् सुपुष्टितम्
३२२
काव्यमाला।


कोटीशतसहस्राणि वानराणां तरस्विनाम् ।
प्राकाराजालशृङ्गाणि समारुह्य समन्ततः ॥ ४०६ ॥
स्थविरे घोरकल्पान्तघनघोपधनखनैः ।
नाद वनसंघसंकटास्फोटकारिभिः ।। ४०७ ।।
जयत्यविजितः श्रीमान्सानुजो जानकीपतिः ।
देवः सुग्रीवसाम्राज्यप्रार्थनाकल्पपादपः ।। ४०८ ।।
राजा जयति सुग्रीवः शुभ्रा विभ्राजते गुणैः ।
रामकीर्तिः पताकेव यस्य श्रीविश्वविश्रुता ॥ ४०९ ॥
इति गम्भीरनिर्घोषैर्गर्जन्तः कपियूथपाः ।
प्राकारपरिखाजालविनाशाय समुद्ययुः ॥४१० ॥
इति समुद्रपर्व ॥ १४ ॥
अथाहभ्यत सैन्येषु क्षुभिताम्भोधिनिःस्वनः ।
रजनीचरराजस्य समरारम्भदुन्दुभिः ।। ४११ ।।
ततः काञ्चनसंनाहैर्वाजिभिः स्यन्दनैर्द्विपैः ।
रक्षसां दीप्तशम्बैश्च विवभुः पिङ्गला दिशः ॥ ४१२ ॥
वभूव संग्रहारार्हः कपिराक्षससैन्ययोः ।
समागमः सागरयोः प्रलयोद्धृतयोरिव ॥ ४१३ ॥
पुरः प्रवृत्ते समरे घोषघट्टितदिक्तटे।
शिलाशस्त्रास्त्रनिपचीलाकुलमभून्नमः ॥ ४१४ ॥
खङ्गाभिघातसंघट्टघोरश्चटचटो रवः ।
तदमृद्भुवनव्यापी बेणूनां स्फुटतामिव ।। ४१५॥
अश्रूयत ततः स्फूर्जद्वज्रनिप्पेयसोदरः ।
राममुष्टिमाकृष्टिधीरस्य धनुषो ध्वनिः ॥ ४१६ ॥
रामचापच्युताश्चेरुर्वीराणां धृतिहारिणः ।
संग्रामलक्ष्मीविक्षिप्तकटाक्षचपलाः शराः ॥ ४१७ ॥


1. 'दाल'मा.२. 'ऊचिरे'शा.. ३. 'ट्टाल' शा०.