पृष्ठम्:रामायणमञ्जरी.pdf/३३२

पुटमेतत् सुपुष्टितम्
३२३
रामायणमञ्जरी।


प्रतापदहनज्वालारणदुर्दिनविद्युतः ।
ताः शरश्रेणयश्चक्रुः कालजृम्भाविजृम्भितम् ॥ ४१८ ॥
आजघानोरसि क्रोधादिन्द्रजिद्गदयाङ्गदम् ।
रथं मनोरथमिव प्राङ्ममथाङ्गजस्य च ॥ ४१९ ॥
वानरौ रम्भविनतौ सालतालशिलायुधौ ।
अतिकायस्य चक्राते संरोधं शरवर्षिणः ॥ ४२० ॥
महोदरशरैर्विद्धः सुषेणः शिलया रथम् ।
साश्वसूतध्वजं तस्य जघान धनगर्जितः ।। ४२१ ॥
जाम्बवान्खरपुत्रस्य मकराक्षस्य रक्षसः ।
वृक्षं चिक्षेप तं चासौ चिच्छेद निशितैः शरैः ।। ४२२ ॥
सायकैः परितप्तोऽथ जाम्बवान्मुष्टिभिः क्षणात् ।
स्फारं जघानास्य रथं वृद्धोऽपि तरुणोधमः ॥ ४२३ ।।
वृक्षायुधः शतवलिविद्युजिह्व समाद्रवत् ।
कुम्भस्यात्मजं कुम्भं नीलो जग्राह यूथपः ॥ ४२४ ॥
देवान्तकेन युयुधे गवाक्षः पृथगूक्षधृक् ।
ऋषभः सारजेनाथ त्रिशिराः शरभेण च ।। ४२५ ॥
नरान्तकेन पनसः कुमुदेनाप्यकम्पनः ।
धूम्राक्षेणोगशखेण केसरी हनुमत्पिता ॥ ४२६ ।।
महापाघेण बलिना तरस्वी गन्धमादनः ।
शुकेन वेगदर्शी च पतनेन नलस्तथा ॥ ४२७ ।।
मेघमाली हनुमता मित्रघ्नेन विभीषणः ।
प्रसघेन च सुग्रीवो विरूपाक्षेण लक्ष्मणः ॥ ४२८ ॥
मिथस्तेषां प्रहरतां घोरे समरकर्मणि ।
वपूंषि ययुरभ्यासात्सहस्राकारतामिव ।। ४२९ ।।
अग्निकेतुर्वलोदग्रः सुमन्त्रो रश्मिकेतनः।
यज्ञकोपश्च काकुत्स्थमदृश्यं चक्रिरे शरैः ॥ ४३०


१. 'कर्णा' शा०, २. 'सघ्रो' शा०.