पृष्ठम्:रामायणमञ्जरी.pdf/३३३

पुटमेतत् सुपुष्टितम्
३२४
काव्यमाला ।


तेषां शिरांसि चिच्छेद रामः सपदि पत्रिभिः ।
यैरभूत्पातितैर्मृत्योः पादन्यासोपलावली ॥ ४३१ ॥
मैन्दोऽपि मुष्टिघातेन वज्रमुष्टिमपातयत् ।
द्विविदो निष्पपाताथ शैलाभमशनिप्रभम् ॥ ४३२ ॥
जघान नीलः शैलेन निकुम्भं शरवर्षिणम् ।
इति तेपामभूद्वन्द्वं सत्तानां युद्धमुद्धतम् ॥ ४३३ ॥
इति द्वन्द्वयुद्धम् ।। १५ ॥
ततः शस्त्रशिलासारत्रासादिव दिवाकरः ।
करावृतमुखः प्रायादस्तमस्ताद्रिमस्तकात् ॥ ४३४ ॥
कालदेहाः समागत्य ततस्तिमिरराक्षसाः ।
निःशेषमापपुः संध्यारागमोहितमम्बरे ॥ ४३५ ॥
सप्तभूते क्षणे तस्मिन्ययुनिःशेषतां दिशः।
तमोभि|रसंघवेतालैरिव घट्टिताः ॥ ४३६ ॥
सुग्रीवाज्ञासमायातभिन्नाञ्जनसमप्रभैः।
ऋक्षयूथैरिव व्याप्तं तमोभिरभवन्नमः ॥ ४३७ ॥
रक्षःकायैर्गजैः ख स्तमो वान्तमिवाभवत् ।
उणीपैश्चामरेश्छत्रैः क्वचिद्स्तमिवाभवत् ।। ४३८ ॥
वाजिननाः खुररवैः स्पन्दनाश्चक्रनिःस्वनैः ।
घण्टाशब्देन जगतः सूचिताः समरे ययुः ॥ ४३९ ।।
वौ तमसि रामस्य हेमपुरशरावली ।
लीना कनकलेखेव नीले व्योमकपाश्मनि ॥ ४४० ॥
सा कालरात्रिर्विस्पष्टताराविकटदन्तुरा !
तमोभिर्मुक्तकेशीव भूतानां भयदाभवत् ।। ४४१॥ .
बभूव समरोद्धृतधूलिनीहारसंवृता ।
रक्षःशस्त्रास्त्रभीतेव नेत्रोन्मीलिततारका ॥ ४४२ ।।


1. 'द्वे'. शा..