पृष्ठम्:रामायणमञ्जरी.pdf/३३४

पुटमेतत् सुपुष्टितम्
३२५
रामायणमञ्जरी।


राक्षसोऽहं प्लवङ्गोऽहमिह तिष्ठ स्थिरो भव ।
इत्यजृम्भन्त दन्तांशुजटिलाः सुभटोक्तयः ॥ ४४३ ॥
तिष्ठ स्थितोऽहं युध्यस्व निहतोऽसि त्वमाहतः ।
इतिशब्दैः प्रवीराणां क्षतावेवोद्गतं तमः ।। ४४४ ॥
रक्षोभिर्भाष्यमाणानां कपीनां तैश्च रक्षसाम् ।
बभूवाकर्षनिष्कर्षहर्षसंघर्षनिःस्वनः ॥ ४४५ ॥
रक्षःशिरोभिः काकुत्स्थशरोत्कृतैरभून्मही ।
पक्वैरिव फलैर्व्याप्ता तमस्तालवनच्युतैः ।। ४४६ ॥
चुकूज रघुनाथस्य यत्र यत्रोद्यतं धनुः ।
अराक्षसा क्षणेनैव तत्र तत्राभवक्षितिः ॥ ४४७ ।।
ते शुद्धपक्षाः काकुत्स्थलेहनाराचसंचयाः।
स्मितस्सेरा इंव दिशो जहुस्तिमिरकञ्चुकान् ॥ ४४८ ॥
यशःसौगन्ध्यलुब्धास्ते वीरवनाजपातिनः ।
विचेलुः समरोद्याने कामं रामशिलीमुखाः ।। ४४९ ॥
वर्तमाने रणे तस्मिन्संहारे कपिरक्षसाम् ।
अवर्तमाने तिमिरे दिक्षु संघट्टितास्तिव ॥ ४५० ॥
अङ्गदेनेन्द्रजित्क्षिप्रं हताश्वो हतसारथिः ।
वीरैरनुचरैः सार्धं धीमानन्तरधीयत ।। ४५१ ।।
रक्तोष्णीषाम्बरः स्रग्वी यागभूमि प्रविश्य सः ।
आयसस्रुक्स्रुवो न्यस्तविभीतक्रसमित्कुशः ॥ ४५२ ।।
प्रवृद्धं वह्निमादाय सर्वायुधकृतस्तरः ।
छागस्य जीवतः कण्ठात्कृष्णस्यादाय शोणितम् ॥ ४५३ ।।
जुहाव विधिवन्मन्त्रैः प्रयतः सिद्धये युधि ।
अथोदतिष्ठत्कनकस्यन्दनं पावकप्रभः ॥ ४५४ ॥
प्रदक्षिणशिखाद्बह्नेर्हेमरागो धृतध्वजः ।
तमारुह्योग्रनिर्घोषमन्तर्धानं गतः क्षणात् ॥ ४५५ ।।


१. 'सृष्ट' शा०. २. हि ककुभां जदुः' शा०. ३. 'सुर' शा०. ४. 'त्तवाण' शा..