पृष्ठम्:रामायणमञ्जरी.pdf/३३६

पुटमेतत् सुपुष्टितम्
३२७
रामायणमञ्जरी।


सावेगाः प्लवगाः शत्रोर्गतिं ज्ञातुं न पुंगवाः ॥ ४६८ ॥
इत्युक्त्वा रघुनाथेन निर्दिष्टाः कपियूथपाः ।
दिशासु विविशुर्व्योम सज्जाः शत्रजितः क्षये ॥ ४६९ ॥
नीला नीलात्मजगजास्ते भैन्दद्विविदाङ्गदाः ।
शरभर्षभसंपातिहराश्चरुर्नभरतले ॥ ४७० ॥
तेषां गरुडवेगानां गतिं गगनवासिनाम् ।
शरैरवारयद्धोरैरिन्द्रजिद्विजयोर्जितः ॥ ४७१ ॥
अदृश्यनाशनिस्पर्शविशिखै शमाहताः ।
ते तेन तमसि स्फीते निपेतुः पर्वता इव ॥ ४७२ ॥
ततः स्फारशरासारैनिःसूत्रान्तरपातितैः ।
चकार राघवौ वज्रशिखाप्रेताविवेन्द्रजित् ।। ४७३ ॥
भुजङ्गवदनैाप्तौ ज्यालामालोल्वनैः शरैः ।
विरुद्धचापव्यापारौ दुर्लक्षौ तौ बभूवतुः ॥ ४७४ ॥
कल्पान्तवाताभिहतौ तौ च कल्पद्रुमाविव ।
तौ चन्द्रे दुर्निमित्ताय च्युते सूर्य इवाम्बरात् ॥ ४७५ ॥
तद्वदं साट्टहासेन नादेनाघट्टयन्दिशः।
जगाम गगनव्यापी विश्राव्य स्वयमिन्द्रजित् ॥ ४७६ ॥
इति रात्रियुद्धे इन्द्रजिज्जयः ॥ १६ ॥
विष्णुशक्रोपमो दृष्ट्वा पतितौ रामलक्ष्मणौ ।
सुग्रीवमुख्यास्तं देशमाययुः सविभीषणाः ॥ ४७७ ॥
ते राधवासक्तदृशः सुग्रीवहनुमन्मुखाः ।
विद्धा इवापीतविषैः सर्वमर्मसु सायकैः ॥ ४७८ ॥
मनोरथरथभ्रष्टाः श्वभ्रे निपतिता इव ।
भङ्गाभिमानविभवा मेरुशृङ्गादिव च्युताः ॥ ४७९ ।।
भिन्ने प्रवाहने ममा वणिजा जलधाविव ।
दस्युभिर्म्लेच्छदेशेषु विक्रीताः श्रोत्रिया इव ॥ ४८० ॥