पृष्ठम्:रामायणमञ्जरी.pdf/३३८

पुटमेतत् सुपुष्टितम्
३२९
रामायणमञ्जरी।


सा तं दृष्ट्वैव सहसा मोहेन महता हता।
संज्ञामासाद्य शनकैर्विललापाश्रुगद्गदम् ॥ ४९३ ॥
अहो तु पुण्यहीनाया ललाटे मम संकटे ।
त्वत्समागमपीयूषप्राप्तिर्न लिखिता पुनः ।। ४९४ ॥
दाक्षिण्यं तत्क्व ते नाथ क्वा सा प्रीतिरकृत्रिमा ।
यद्धि मामसुरावाप्तां दृष्ट्वा नैवाभिभाषसे ।। ४९५ ॥
कोऽयं कठोरपर्यन्तः कठिनो मन्युविप्लवः ।
चक्षुषा प्रेमदिग्धेन कथं मां न निरीक्षसे ।। ४९६ ॥
प्रयच्छ में प्रतिवचः पश्य प्रणयिनीं दृशा।
प्रसादाल्लालितः पूर्वं नावज्ञां सहते जनः ॥ ४९७ ।।
अपि ते हृदयं कच्चिदध्यास्ते न पराङ्गना ।
अपि नाम न ते नेहः प्रवासान्मयि विस्मृतः ॥ ४९८ ।।
अहोऽसि तव धैर्याब्धे निहिताशेषरक्षसा ।
अहो उल्लङ्घिताम्भोधेर्गोष्पदं पतनं तव ॥ ४९९ ॥
सुचिरायासतप्ताया नेदानीं दर्शनं तव ।
जीवितत्यागमात्रेण परलोके समागमः ॥ ५०० ॥
पाणिपादतलाशक्रै रेखाकमलमण्डलैः ।
वैधव्यं सूचितमिदं कथं मे शुभलक्षणैः ॥ ५०१ ॥
ये भर्तृशस्तां मामाहुः कन्यालक्षणकोविदाः ।
ते दैवज्ञाः कथं नाम जाता वितथवादिनः ॥ ५०२ ॥
नीलाः केशाः समाः सूक्ष्माः परिच्छिन्ने भ्रुवौ च मे
शङ्खो नेत्रे वरौ पादौ गुल्फी च न शिरोन्नतौ ।। ५०३ ।।
दन्ताः प्रगुणरामाश्च तनुवृत्तशिखा नखाः ।
स्तनौ सुसंहतौ पीनौ सुवृत्तौ मग्नचूचुकौ ।। ५०४ ॥
गम्भीरो नाभिदेशश्च कान्तिःसिग्धा च मे मृदुः ।
ममेदं येन वैधव्यं न तत्पश्यामि लक्षणम् ॥ ५०५ ॥

४२