पृष्ठम्:रामायणमञ्जरी.pdf/३३९

पुटमेतत् सुपुष्टितम्
३३०
काव्यमाला ।


चित्रं शत्रुकुलस्यायं हन्ता युधि निपातितः ।
अधुना पौरुषस्येव सिद्धिर्दैवेन मुद्रिता ॥ ५०६ ॥
परदेशे प्रियां त्यक्त्वा गन्तुं नार्हसि राघव ।
मनोवृत्तिरिवाहं ते सर्वत्र सहचारिणी ॥ ५०७ ॥
इति प्रलापिनीं सीतां धर्मज्ञा प्रियवादिनी ।
उवाच त्रिजटा स्वैरं तत्सतीव्रतवत्सला ॥ ५०८ ।।
अलं मिथ्याविषादेन पुत्रि जीवति ते पतिः ।
मुखवर्णेन पश्यामि रामस्य शुभमग्रतः ५०९॥
अनष्टधैर्याः: प्लवगा रामं रक्षन्ति यद्भुवि ।
यत्सैत्यानि न दीर्णानि तदेव शुभलक्षणम् ॥ ५१० ।।
न भाग्यहीना वैदेहि त्वं सत्त्वोचितलक्षणा ।
ममभाग्यो जनः सत्यं पुष्पकेन न धार्यते ।
पुप्पकेन हृता तूर्णमशोकवनिकां ययौ ॥ ५११ ॥
इति रामदर्शनम् ॥ १७॥
ततः संज्ञां समासाद्य कृच्छ्रेणोन्मीललोचने ।
वज्राङ्गधाशविवशैः प्लवगैः परिवारितः ॥ ५१२ ॥
विलोक्य लक्ष्मणं दीनं शयानं रुधिरौक्षितम् ।
बाप्पच्याप्तमुखो रामः क्षामस्वरमभापत ॥ ५१३ ॥
हा सुखभ्रष्टसौमिने मदर्थ त्यक्तजीवित ।
भूमिमालिङ्गय सुप्तोऽसि कथं मम पराङ्मुखः ।। ५१४ ।।
सर्वत्र सुहृदः सन्ति सन्ति संवन्धवान्धवाः ।
अभिन्नजन्मदेहस्य दुर्लभः स सहोदरः ॥ ५१५ ॥
मन्त्री बन्धुः सुतः शिप्यः सुहृयोधः पथानुगः ।
लक्ष्मणेन समो भ्राता भाग्यहीनैर्न लभ्यते ॥ ५१६ ॥
भग्नाभिमानसर्वस्वः कथं जीवितुमुत्सहे ।
छिन्नोऽयं यस्य सौमित्रिर्दक्षिणो दक्षिणो भुजः ॥ ५१७ ॥


१.'मः'शा..