पृष्ठम्:रामायणमञ्जरी.pdf/३४०

पुटमेतत् सुपुष्टितम्
३३१
रामायणमञ्जरी।


भ्रातः सीतावियोगेऽपि नोक्तोऽसि परुपं मया ।
समन्युरिव मां कस्मान्न कस्मान्नाभिभाषसे ।। ५१८ ॥
क्वासौ मदाज्ञाप्रणयी मयि सेवारसस्तव ।
मुखसुप्तो यदद्यापि निर्भयो न विवध्यसे ॥ ५१९ ॥
इति प्रलापमुखरे लक्ष्मणक्षिप्तचक्षुषि ।
राघवे शरनिःस्पन्दे प्लवगास्तत्यजुर्धृतिम् ॥ ५२० ॥
विद्रुते सागरस्फारे हरिसैन्ये सहस्रधा ।
धूम्रं यूथपमाहूय सुग्रीवः स्वयमभ्यधात् ॥ ५२१ ।।
एते दृष्ट्वा समायातुं गदापाणिं विभीषणम् ।
इन्द्रजिद्भयसंभ्रान्ता विद्रुताः सर्ववानराः ॥ ५२२ ।।
भटानां भयभग्नानां धिग्जीवितमजीवितम् ।
रणे मृत्युर्वने मृत्युर्गुहे मृत्युश्च देहिनाम् ॥ ५२३ ।।
इत्यादिष्टः कपीन्द्रेण धूम्रो वानरयूथपः ।
विपुलं भुजमुद्यम्य जगाम प्लवगर्षभान् ॥ ५२४ ॥
रामशासनसर्वस्वः श्रीमानेष विभीषणः।
नेन्द्रजिद्व्याजयुद्धाप्तमिथ्याविजयगर्वितः ॥ ५२५ ॥
उत्सृज्य भीरुमुसलं भयं भुजबलोर्जिताः ।
जयाय रघुनाथस्य क्रियतां सैन्यसंग्रहः ॥ ५२६ ॥
इति धूम्रस्य वचसा परावृत्ते वलार्णवे ।
रामं निश्चेष्टमालोक्य विललाप विभीषणः ॥ ५२७ ॥
तृणीकृतदशास्यस्य प्रभुमाश्रित्य यन्मम ।
अभिमानोन्नतिरभूत्सोऽयं शेते शराहतः ।। ५२८ ॥
प्रसादविशदा लोकाः सितपूर्वाभिभाषिणः ।
भाग्यहीनैर्न लभ्यन्ते प्रभवो मानदाः सदा ।। ५२९ ।।
अहो वत नृशंसेन रक्षसा कूटबोधिना ।
निघ्नता राघवौ वीरौ निहतोऽहं निराश्रयः ।। ५.३० ।।