पृष्ठम्:रामायणमञ्जरी.pdf/३४३

पुटमेतत् सुपुष्टितम्
३३४
काव्यमाला।


ज्वालाजालजटालस्ते परशुर्भार्गवाकृतेः ।
जजृम्भे क्षत्रियवने दीर्घदावाग्निलीलया ॥ ५५७ ।।
सर्वदेवमयात्मा त्वं सर्वयज्ञमयः प्रभुः ।
सर्वदेवमयाकारः पुरुषः सर्वलोककृत् ॥ ५५८ ॥
वैकुण्ठस्त्वमकुण्ठश्रीः पद्मनाभो नभःप्रभः ।
केशवः केशिहर्ता च शेषशायी नरेश्वरः ॥ ५५९ ॥
स्मरस्व सचिवं देव गरुडं गरुडध्वज ।
भुजङ्गपञ्जरं घोरं स क्षिप्रं क्षपयिप्यति ॥ ५६० ॥
इत्युक्त्वा नारदे याते तदैवोवाच मारुतिः ।
देवः काकुत्स्थमभ्येत्य कर्णान्तं स्वार्थसिद्धये ॥ ५६१ ॥
इति नारदवाक्यम् ॥ १२ ॥
ततः सस्सार गरुडं राघवौ विगतज्वरः ।
स चाययौ ध्यातमात्रः पक्षाक्षेपधुताम्बुधिः ॥ ५६२ ॥
पाणिना कृतसंस्पर्शः सानुजस्तेन राघवः ।
निःशल्यो निर्बणश्चासीन्मुक्तपाशः शशिप्रभः ॥ ५६३ ॥
स सूर्यकिरणाकीर्णसुवर्णगिरिसंनिभः ।
खस्थं काकुस्थमामन्य विवेश विशदं नभः ।। ५६४ ॥
अथोस्थिते पृथुबले रघुनाथे सलक्ष्मणे ।
बभूव सर्वभूतानां निर्विघ्ना हर्पनिर्वृतिः ।। ५६५ ॥
ततः प्लवगसैन्यानां नादः प्रमदसंभवः ।
उद्भुतभुवनामान्तिगम्भीरारम्भविभ्रमः ॥ ५६६ ॥
तेन शब्देन महता संभ्रान्ताः क्षणदाचराः ।
ददृशुस्तूर्णमभ्येत्य स्वस्थौ दशरथात्मजी ॥ ५६७ ।।
ते गत्वा विस्मयभयभ्रान्ता भन्ममनोरथाः।
तदप्रियमसंभाव्यं रावणाय न्यवेदयन् ॥ ५६८ ॥
इति विशल्यकरणम् ॥ २० ॥


१. 'समताः' शा..