पृष्ठम्:रामायणमञ्जरी.pdf/३४४

पुटमेतत् सुपुष्टितम्
३३५
रामायणमञ्जरी।


सानुजं राघवं ज्ञात्वा पौलस्त्यः प्राप्तजीवित्तम् ।
विवर्णवदनः क्षिप्रं नोचे किंचिदवाङ्मुखः ॥ ५६९ ॥
कार्यं विचार्य संदेहदोलामारूढमात्मनः ।
स धैर्यस्तम्भितोद्वेगः क्रोधाद्धमाक्षमभ्यधात् ॥ ५७० ॥
अदृष्टसंमुखारातेर्ममाप्यल्पतरो रिपुः ।
उपेक्षित इव व्याधिः प्रयातः कृच्छ्रसाध्यताम् ।। ५७१ ।।
सेयं पराभवग्लानिरयशोधूलिधूसरा ।
त्वद्यशःसितवस्त्रेण मयाद्य परिमृज्यते ॥ ५७२ ।।
रामलक्ष्मणसुग्रीवविभीषणवधाय ते ।
न्यस्तोऽयं तु जयो भारसुरसंहारकारिणः ।। ५७३ ॥
इति माल्यमिवादाय शिरसा शासनं प्रभोः ।
रथी राक्षससैन्येन धूम्राक्षः सह निर्ययौ ॥ ५७४ ।।
राक्षसैर्मन्त्रिमित्रैश्च भीषणैः परिवारितः ।
धूम्राक्षो विदधे गच्छन्धूलिधूम्रा दिशो दश ॥ ५७५ ।।
तस्योपरिकृतच्छाये गृध्रचक्रे प्रसर्पति ।
क्षिप्रं प्राप सितच्छत्रं सव्यापारदरिद्रताम् ॥ ५७६ ॥
दुष्प्रहारो बभूवाथ रणे स भटदारणे ।
हरिसैन्येन महता रक्षसां पृथुवक्षसाम् ।। ५७७ ॥
एहि राक्षस युध्वस्व तिष्ठ कातर वानर ।
इत्यभूद्धीषणः शब्दो विपुलस्तुमुले युधि ॥ ५७८ ॥
धूम्राक्षशरनिर्भिः प्लवगैगिरिविग्रहः ।
निपतद्भिरभूद्भूभिर्दोलाकेलिविलासिनी ॥ ५७९ ।।
वानरप्रवराः प्रौढभुजोत्सृष्टैर्महाद्रुमैः ।
विपुलाभिः शिलाभिश्च चक्रिरे रक्षसां क्षयम् ।। ५८० ॥
विदारितेषु सैन्येषु धूम्राक्षेण तरस्विना ।
तमभ्यधावत्तेजस्वी गृहीत्वा मारुतिः शिलाम् ।। ५८१ ।।


१. 'म्ला' शा०. २. 'दुर्निमित्तैः' शा०.