पृष्ठम्:रामायणमञ्जरी.pdf/३४५

पुटमेतत् सुपुष्टितम्
३३६
काव्यमाला।


क्षिप्तां तेन शिलां वीक्ष्य क्षिप्रकारी निशाचरः ।
गुर्वीं गदां समादाय रथाद्भूमिमवातरत् ।। ५८२ ॥
साश्वसूतध्वजस्तस्य निष्पिष्टः शिलया रथः ।
सहसा प्रलयं यायान्मूढस्येव मनोरथः ॥ ५८३ ॥
स भग्नस्यन्दनः कोपात्क्षपिताशेषराक्षसम् ।
वक्षस्यताडयद्वेगाद्गदया मारुतात्मजम् ॥ ५८४ ॥
तस्योत्तमाङ्गे चिक्षेप गिरिशृङ्गं प्लवङ्गमः ।
तेन निप्पिष्टसर्वाङ्गः स पपात रणाङ्गणे ॥ ५८५ ॥
धूम्राक्षे निहिते घोरे त्रस्ताः सर्वे निशाचराः ।
हनुमद्विक्रमं गत्वा पौलस्त्याय न्यवेदयन् ।। ५८६ ।।
इति धूम्राक्षवधः ॥२१॥
जितनाके हते तस्मिन्रावणः सैन्यनायकम् ।
विससोर्जितं शत्रुहृत्कम्पनमकम्पनम् ।। ५८७ ।।
रथिनो व्रजतस्तस्य रणाग्रं भर्तुराज्ञया ।
दीर्घप्रवासे प्रययुर्मन्त्रिमित्राणि दूरताम् ।। ५८८ ॥
ततो बभूव संमर्दः कपीनां वीर्यशालिनाम् ।
राक्षसैरक्षयवलैरकम्पनपुरःसरैः ।। ५८९ ॥
गजवाजिरथोद्भुतधूलिप्रावरणा दिशः।
नादृश्यन्त महामेघसंघातैरिव मीलिताः ॥ ५९० ॥
रणाङ्गणोद्गतरजस्स्तोमस्रस्तनमस्तले ।
युद्धे लोको निरालोकः शस्त्रशब्दैरबुध्यत ॥ ५९१ ।।
ततः सुभटशैलाग्रनिर्यद्रुधिरनिर्झरैः ।
व्याप्ते महीतले शान्ति मूलच्छिन्नं ययौ रजः ।। ५९२ ।।
अकम्पनसनामानि वानराणां रणेपिणाम् ।
चक्रुराच्छादनानीव शरीराणि परस्परम् ॥ ५९३ ॥


१. 'ये' शा०. २. 'यो' शा०. ३. 'दुनिमित्तानि दूतता' शा०. ४. 'सस्पन्दः शान ५.शिराप्तानि' शा.