पृष्ठम्:रामायणमञ्जरी.pdf/३४६

पुटमेतत् सुपुष्टितम्
३३७
रामायणमञ्जरी।


महापादपमुत्सृज्य तं समभ्याद्रवद्रुषा ।
विशालवक्षा हनुमान्सानुमानिव पर्वतः ।। ५९४ ।।
तस्य तं गगनावर्तभ्रान्तिनिर्घोषभीषणम् ।
विशिखैरशनिस्पर्शैर्वृक्षं चिच्छेद राक्षसः ॥ ५९५ ॥
तद्बाणविद्धः सोऽप्यन्तशैलशृङ्गः समाययौ ।
रुधिरोद्वारिभिर्गात्रैर्धातुस्रावीव भूधरः ।। ५९६ ।।
वज्रवेगैर्गिरिशिरश्चिच्छेदाकम्पनः शरैः ।
शिखाविखण्डनोद्भूतज्वालावलयपिङ्गलैः ॥ ५९७ ॥
अथापरं समासाद्य पादपं तत्पदानुगान् ।
जघान हनुमान्वेगाद्विद्धः शत्रुपतत्रिभिः ॥ ५९.८ ॥
अकम्पनशरोत्कृत्ते तस्मिन्नपि महाद्रुमे ।
विपुलं सालमुन्मूल्य तं जघानानिलात्मजः ।। ५९९ ॥
दुमाभिघाताभिहत्तः कम्पमानोऽप्यकम्पनः ।
तेनैव सह वृक्षेण क्षिप्रं शकलतां ययौ ॥ ६०० ॥
इत्यकम्पनवधः ॥२२॥
त्रैलोक्याकम्पनं श्रुत्वा युद्धे हतमकम्पनम् ।
कम्पमानवपुःकोपात्तूष्णीमासीद्दशाननः ॥ ६०१ ।।
स प्रहस्तं समादिश्य समरे सैन्यनायकम् ।
अमन्यताहितत्रातं यातं नामावशेषताम् ॥ ६०२ ।।
प्रहस्तोऽप्यप्रशस्तेषु निमित्तेपु विनिर्वयौ ।
बाणसंमानमाराणां कर्तुमानृण्यमुद्यतः ।। ६०३ ॥
स द्विपेन्द्रघटाबन्धैः पिहिताखिलदिङ्मुखैः ।
लेभे प्रलयकालस्य मेघघोरस्य तुल्यताम् ।। ६०४ ।।
कृष्णाः कनकसंनाहा वभुस्तस्य रथे हयाः ।
अच्छिन्नविद्युद्विद्योत इव व्योम्नि बलाहकाः ॥ ६०५ ॥


१. 'खाम' शा०. २. 'भा शा०.