पृष्ठम्:रामायणमञ्जरी.pdf/३४७

पुटमेतत् सुपुष्टितम्
३३८
काव्यमाला।


ततः प्रहस्तसैन्येन पूरिते समरे पुनः ।
बभूव कृच्छ्रसंचारा वानराणामनीकिनी ।। ६०६ ।।
एष रक्षःपतेर्बाहुः प्रत्यक्ष इव दक्षिणः ।
प्रहस्तो निर्गतो योद्धुमित्यभूज्जननिःस्वनः ॥ ६०७ ।।
ततः समरसंघट्टनिर्घोषः कपिरक्षसाम् ।
रामरावणयोरर्थे परित्यक्तात्मनामभूत् ।। ६०८ ॥
हरिसेना विशालेषु रक्षःखङ्गेषु बिम्बिता ।
लेभे रामप्रभावेण सहस्रगुणितामिव ।। ६०९ ।।
व्रजतां रक्षसां सेना कदर्यश्रीरिवाययौ ।
संकोचं मन्त्रचिन्तासु शास्त्रहीनस्य धीरिव ॥६१०॥
ग्रहस्तहस्तकृष्टस्य निर्वादी धनुषो ध्वनिः ।
प्रययौ प्रलयारम्भे मेघनिर्घोषघोरताम् ॥ ६११॥
सायकास्तद्भुजोत्सृष्टा यत्र यत्र बलाम्बुधौ ।
निपेतुस्तत्र तत्राभून्मुहूर्तावर्तविभ्रमः ॥ ६१२ ।।
सा कपिस्वामिसंनाहवर्मणां वज्रसारता ।
यच्छस्त्रास्त्रनिपातेऽपि शूराणां नाभवढ्यथा ॥ ६१३ ॥
वानराद्रिद्रुमाघातभग्नाङ्गा अपि राक्षसाः ।
अभिमानाङ्कुशाङ्कास्ते न बभूवुः पराङ्मुखाः ॥ ६१४ ॥
प्लवङ्ग भिन्नरिमातङ्गैरुत्कृत्ताङ्गैस्तुरङ्गमैः ।
पतितैर्भूरभूव्याप्ता भटैश्वोच्छिन्नकंकटैः ॥ ६१५ ॥
क्षिप्रं कवन्धरुद्धास्वरथरथ्यासु सर्वतः।
निःसंचारेपु सैन्येषु निरुच्छ्वासोऽभवज्जन ॥६१६ ॥
समुन्नदः कुम्भहनुमहानादस्तरंधमः ।
एते प्रहस्तसचिवाश्चक्रिरे राक्षसाः क्षयम् ॥ ६१७ ॥
द्विविधः शैलशृङ्गेण निप्पिपेष तरंधमम् ।
महाद्रुमाभिघातेन दुन्दुभश्च समुन्नदम् ।। ६१८ ॥