पृष्ठम्:रामायणमञ्जरी.pdf/३४९

पुटमेतत् सुपुष्टितम्
३४०
काव्यमाला।


अभूद्द्वजचयैर्व्योम्नि सैन्याकारैश्च दिक्षु च ।
अभूद्भटभुजस्तम्भस्तम्भिता मरुतां गतिः ॥ ६३२ ॥
प्रधानाधिष्ठितैः सैन्यैः पूर्यमाणा दिशो दश ।
दृष्ट्वा प्रप्रच्छ काकुत्स्थः स्थितमग्रे विभीषणम् ॥ ६३३ ।।
बलैर्महीध्रविपुलैर्ध्वजपिञ्जरिताम्बरैः ।
योद्धुमभ्येति संनद्धः कोऽस्माकं सुभटः पुरः ॥ ६३४ ॥
प्रणयादिति रामेण पृष्टः प्रह्वो विभीषणः ।
उवाच निर्दिशन्दूरादङ्गुल्या सैन्यनायकान् ॥ ६३५ ॥
अग्ने यः सर्वसैन्यानां रथे सूर्य इवोदितः।
एष स्वर्गौकसां भोगवियोगगुरुरिन्द्रजित् ॥ ६३६ ।।
अस्य कुण्डलकेयूरभासुरस्य किरीटिनः ।
प्रताप इव भात्येष ध्वजः कनकनिर्मितः ॥ ६३७ ॥
अस्यैतत्कूजति धनुः पर्जन्योर्जितगजितम् ।
एपोऽतिकायः प्रवरो रथिनां दृश्यते पुरः ।। ६३८ ॥
यश्चान हेमसंनाहं रथमारुह्य वल्गति ।
एप देवान्तको नाम सत्यनामा निशाचरः ॥ ६३९ ॥
एष मत्तद्विपशिरः शृङ्गाग्रे त्रिशिरास्ततः ।
एष रक्षःपतेः सूनुर्मकराक्षः क्षपाचरः ।। ६४० ॥
एते कुम्भनिकुम्भोगमहोदरसुमालिनः ।
सदा संग्रामयज्ञेषु त्रिदशक्षयदीक्षिताः ।। ६४१ ॥
अशेषभुवनध्वंसे प्रचण्डप्रलयानलाः ।
एते ते रावणामात्याः स्वर्गोल्लुण्ठनदस्यवः ॥ ६४२ ॥
सेनाग्रे परिसर्पन्ति ये पद्धयां राक्षसप्रभोः ।
त एते विवुधध्वंससाक्षिणः क्षणदाचराः ॥ ६४३ ॥
यः सहस्रशलाकेव च्छत्रेण स्वच्छकान्तिना।
नीलः शैल इवाभाति शुभाप्रवलयोज्ज्वलः || ६४४ ।।