पृष्ठम्:रामायणमञ्जरी.pdf/३५०

पुटमेतत् सुपुष्टितम्
३८१
रामायणमञ्जरी।


एप विश्वजयोदग्रः पुलस्त्यो राक्षसैर्वृतः ।
प्रभूतभूतसंघातैरिव देवः पिनाकभृत् ॥ ६४५ ॥
स एप सप्तभुवनाकान्तिस्वच्छन्दशासनः ।
जानकीदुःखकोपाग्निर्दग्धशक्तिर्दशाननः ।। ६४६ ॥
तस्यैतच्चन्द्रधवलं कैलासोल्लासजं यशः ।
त्वद्भ्रूभङ्गेन जलदश्यामलेन निमीलितम् ॥ ६४७ ।।
एतद्विभीषणेनोक्तं निशम्य रघुनन्दनः ।
दिवं विलोक्य पौलस्त्यमुवाचोत्फुल्ललोचनः ॥ ६४८ ॥
अहो प्रभावगम्भीराश्चक्षुर्वाणीमनोमुषः ।
रक्षःपतिभुजस्तम्भाः सावष्टम्भा विभूतयः ॥ ६४९ ॥
इयं दूरे कुबेरस्य दुर्लभैव शतक्रतोः ।
अस्य श्लाघ्यतमा श्रीः स्याद्धर्मेणाच्छुरिता यदि ॥ ६५० ॥
अहो नु विपरीतेषु विधिरत्यधिकादरः ।
यः करोत्यायतां लक्ष्मीमयशः स्पर्शदूषिताम् ।। ६५१ ।।
प्रायेणासहसामान्यनिर्देषोत्कर्षसंपदाम् ।
स्वकृतेष्वपि कौटिल्यं गुणद्विष्टस्य वेधसः ॥ ६५२ ॥
प्रक्षीणसंचयश्चन्द्रः सापायाः सुखसंपदः ।
क्रियते क्रियते कर्तुनिर्विचारस्य वाच्यता ॥ ६५३ ॥
इति निर्वर्णयत्रामः प्रशशंस दशाननम् ।
सादराः सापराधेऽपि गुणलुब्धा हि साधवः ॥ ६५४ ।।
ततः समुदभूद्विश्वप्रलयारम्भभीषणः ।
पौलस्त्योश्चण्डदोर्दण्डकृष्टको दण्डनिःस्वनः ।। ६५५ ।।
कैलासोल्लासनसहैः प्राप्तः पौलस्त्यबाहुभिः ।
भित्वाहतिशरीराणि पातालं विविशुः शराः ॥ ६५६ ।।
हन्यमानेषु सैन्येषु रावणेन प्रमाथिना ।
तमभ्यधावद्वेगेन सुग्रीवः पर्वतायुधः ।। ६५७ ॥


१. 'चामरः शा०.