पृष्ठम्:रामायणमञ्जरी.pdf/३५२

पुटमेतत् सुपुष्टितम्
३४३
रामायणमञ्जरी।


इत्युक्तः पृथुवेगेन तलेनोरसि मारुतिम् ।
जधान रावणो येन स मुहूर्तमकम्पत ॥ ६७१ ॥
सहसैव समाश्वस्तो हनुमान्प्रौढविक्रमः ।
तलेन वनसारेण रक्षःपतिमताडयत् ॥ ६७२ ॥
तलेनाभिहतस्तेन लोलबाहुर्दशाननः ।
चचाल व्याकुलततुर्दशशृङ्ग इवाचलः ॥ ६७३ ॥
सोऽवदत्साधु ते वीर्य कपे योग्योऽसि मे रिपुः ।
मे सारणः प्रहारेण येनाहमसि कम्पितः ॥ ६७४ ॥
सावलेप वचः शत्रोः श्रुत्वैतत्पवनात्मजः ।
जगाद स्वभुजे चक्षुः सासूयं प्रतिपादयन् ॥ ६७५ ॥
धिग्बलं मम पौलस्त्य लोकलज्जाकरं परम् ।
यन्न यातोऽसि मन्मुष्टिनिष्पिष्टश्लक्ष्णचूर्णताम् ॥ ६७६ ॥
इति ब्रुवाणस्यात्युग्रक्रोधान्निर्धूतविश्रुतम् ।
वेगादपातयन्मुष्टिं कपेर्वक्षसि राक्षसः ॥ ६७७ ॥
गाढप्रहारसंजातमूर्छा विपुलमानसे ।
हनूमति दशग्रीवः सावेगं नीलमाद्रवत् ॥ ६७८ ॥
मारुतिर्लव्धसंज्ञोऽथ सक्तं नीलेन रावणम् ।
द्वन्द्वयुद्धविधौ धर्मं स्मरं नैनं समाद्रवत् ॥ ६७९ ॥
ततः शरभरासारैर्विद्धः पावकसंभवः ।
क्रोधात्प्रज्वलितो नीलः पौलस्त्यायासृजद्गिरिम् ॥ ६८० ॥
तं बाणैर्नवभिश्छित्वा गिरिं वृक्षांश्च रावणः ।
नीलं शरशतैश्चके मेघच्छन्नमिवाचलम् ॥ ६८१ ॥
ततो नीलः समाश्रित्य मायामद्भुतविक्रमः ।
विश्वात्मानमिवात्मानं सर्वत्र समदर्शयत् ।। ६८२ ।।
ध्वजे धनुषि बाणान्ते किरीटाग्रे च पावकिम् ।
दुर्लभं राक्षसपतेर्वीक्ष्य कोपाकुलोऽभवत् ॥ ६८३ ॥


१. 'खे शा.. २. 'ग्रहः' शा०. ३. 'गो' शा०.