पृष्ठम्:रामायणमञ्जरी.pdf/३५३

पुटमेतत् सुपुष्टितम्
३४४
काव्यमाला।


महास्त्रमभिमन्त्र्याशु घोरमाग्नेयमाशुगम् ।
रक्षश्चिक्षेप नीलाय सप्तलोकक्षयक्षमम् ।। ६८४ ॥
वक्षस्यभिहतो नीलस्तेनास्त्रेणोग्रतेजसा ।
विसंज्ञः प्राप तद्भूमौ पित्रा रक्षितजीवितः ।। ६८५ ॥
ततः सौमित्रिरभ्येत्य कर्णान्ताकृष्टकार्मुकः ।
उवाच रावणं धीरः पादचारी रथस्थितम् ॥ ६८६ ।।
अभ्येहि राक्षसपते युध्यस्व समरे मया ।
अभङ्गविक्रमं जेतुं न त्वामर्हन्ति वानराः ॥ ६८७ ॥
इति वादिनमक्षोभ्यं क्षुब्धचेता दशाननः ।
अभ्यघाल्लक्ष्मणं कोपकम्पव्याकुलमण्डलः ॥ ६८८ ॥
दिष्टया मे तापसपशो दृशोर्यातोऽसि गोचरम् ।
त्वत्संदर्शनपर्यन्तं सत्यं जीवितमद्य मे ॥ ६८९ ॥
मूकस्येवाभिवादेच्छा पङ्गोरिव जवोद्गतिः ।
अन्धस्येवादरश्चित्ते श्रद्धा मेऽस्त्येव ते युधि ॥ ६९० ॥
योद्धुमिच्छसि दर्पान्ध केवलं बालचापलात् ।
एतैः कैलाशसंघट्टस्पष्टाङ्कविकटैर्भुजैः ॥ ६९१ ।।
इत्युक्ते राक्षसेन्द्रेण लक्ष्मणः पुनरब्रवीत् ।
निःसाराणां भवन्त्येव सत्यं वाचि प्रगल्भता ॥६९२ ।।
इत्युक्त्वा लक्ष्मणक्षिप्तान्रामः सेन्द्रेण सायकान् ।
चिच्छेद विशिखैस्तीक्ष्णैस्तत्संकल्पानिवायतान् ।। ६९३ ।।
ततः सौमित्रिपौलस्त्यपत्रिजालैरवान्तरैः ।
अदाभ्रभ्रैरिव भ्रान्तमेकच्छत्रमभून्नभः ॥ ६९४ ।।
सायकेनाथ सौमित्रि ललाटे रावणोऽभिनत् ।
ब्रह्मदत्तेन सोल्लेखं कर्मणेवाविनाशिना ।। ६९५ ।।
कृच्छ्रेण शरनिर्भेदव्यथां संस्तम्भ्य लक्ष्मणः ।
कृन्तचापं रिपुं चके विशिखाघातमूर्छितम् ॥ ६९६ ॥


१. 'शाला शा०.