पृष्ठम्:रामायणमञ्जरी.pdf/३५४

पुटमेतत् सुपुष्टितम्
३४५
रामायणमञ्जरी।


संज्ञां प्राप्य दशग्रीवः शक्तिं कालानलोल्बणम् ।
ससर्ज लक्ष्मणायोग्रां मूर्तां शक्तिमिवात्मनः ॥ ६९७ ।।
ज्वालाजटिलयातस्य शक्त्याभिहतवक्षसः ।
मुहूर्तं वैष्णवो भागः स्वयं स्मृतिपदं ययौ ।। ६९८ ॥
विश्वेश्वरांशदृप्तेन सबलेनाभिपूरितः ।
अभ्येत्य लङ्काधिपतिं जघानोरसि मुष्टिना ॥ ६९९ ॥
मुष्टिप्रहारामिहतस्तूर्णमापूर्णितेक्षणः ।
जानुभ्यामवनिं गत्वा निपपात दशाननः ।। ७०० ॥
च्युते निजाभिमानेन सह त्रिदशविद्विषि ।
सुरसिद्धर्षिसंघानां बभूवानन्दनिःस्वनः ।। ७०१ ॥
ततः समीरणसुतो दोर्भ्यामालिङ्गय लक्ष्मणम् ।
निनाय रावणाभ्यासं मूर्तं जयमिवौर्जितम् ।। ७०२ ॥
सापि रक्षःपतेः शक्तिर्जीवशक्तिरिव खयम् ।
अभ्याययौ कृच्छ्रगतं पतिं कुलवधूरिव ।। ७०३ ।।
पुनः समुद्यते योद्धं लब्धप्राणे दशानने ।
तद्वाणाशनिसंपातैर्बभूव प्लवगक्षयः ।। ७०४ ॥
ततो मारुतिमारुह्य देवस्तार्क्ष्यमिवाच्युतः ।
अभ्याद्रवद्दशग्रीवं चापं विस्फार्य राघवः ॥ ७०५ ॥
स जहार द्विषां धैर्यं सीतादुःखाब्धिसेतुना ।
हेतुना विश्वरक्षासु राक्षसक्षयकेतुना ॥ ७०६ ।।
समुद्दलितपापेन प्रतापेनेव रूपिणा ।
चापेन शत्रुशापेन क्षिपन्सायकसंचयान् ॥ ७०७ ।।
तं योद्धमागतं दृष्ट्वा दर्पविक्रमविस्मितः ।
रजनीचरराजोऽभूद्भग्नसीतामनोरथः ।। ७०८ ॥
ततः पौलस्त्यविशिखैर्विद्धं दृष्ट्वानिलात्मजम् ।
त्रोंकारमुखरां मौर्वीं चकर्ष रघुनन्दनः ॥ ७०९ ॥


१. 'रूप' शा. २. 'नों शा०.