पृष्ठम्:रामायणमञ्जरी.pdf/३५५

पुटमेतत् सुपुष्टितम्
३४६
काव्यमाला ।


पेतुः पौलस्त्यगात्रेषु तीक्ष्णा रामशिलीमुखाः ।
मिथः शौर्यश्चियं दृष्टुं सुचिराबद्धकौतुकाः ।
संकल्पा इव चेरुस्ते रामरावणयोः शराः ॥ ७१० ॥
ततो रामशरोत्कृत्तकेतुर्जेतुर्दिवौकसाम् ।
पपात संपदां शृङ्गं शार्वोर्वर इवोन्नतः ।। ७११ ॥
चक्रुर्नेमिसमुल्लेखखण्डिताखण्डभूतलम् ।
रावणस्योन्ममाथाथ रथं दशरथात्मजः ॥ ७१२ ॥
शरेण निशिताग्रेण पौलस्त्यस्तेन ताडितः ।
कम्पमानतनुश्चक्रे लोलकुण्डलताण्डवम् ॥ ७१३ ॥
छिन्नं रामार्धचन्द्रेण किरीटं तस्य भूतले ।
ऐश्वर्यमिव रत्नाढ्यं पतितं ददृशुः सुराः ॥ ७१४ ॥
च्युतचापं हतगति तमुवाचाथ राघवः ।
गच्छ श्रान्तोऽसि समरे सकृत्संरक्षितो मया ।। ७१५॥
आलुलोके तदाकर्ण्य त्रैलोक्यजयगर्वितः ।
क्षणं निजदुराचार मारनम्रामिव क्षितिम् ॥ ७१६ ॥
युधिप्रष्टप्रतिष्ठस्य पृष्ठं यस्य सुरासुरैः ।
न दृष्टं स ययौ स्पष्टं भ्रष्टमानो दशाननः ॥ ७१७ ॥
निर्जितो न तु तत्याज जानकीसंगमस्पृहाम् ।
असुभिः सह निर्बन्धो दुर्वृत्तानां निवर्तते ॥ ७१८ ॥
अहो दुर्नयशस्त्राय कियती तीक्ष्णसारता ।
यत्प्रभावं छिनत्त्याशु वज्रोल्लेखैरखण्डितम् ।। ७१९ ॥
पतिं साध्वीव विगुणं मातेवानुचितं सुतम् ।
द्वेप्यं वेश्येव दातारं दर्पं नोज्झति मूढता ॥ ७२० ॥
इति रावणभङ्गः ॥ २४ ॥
ततो विवेश पौलस्त्यः स्फारं कनकमन्दिरम् ।
कन्दरं सुरशैलस्य सिंहाक्रान्त इव द्विपः ॥ ७२१ ।।