पृष्ठम्:रामायणमञ्जरी.pdf/३५६

पुटमेतत् सुपुष्टितम्
३४७
रामायणमञ्जरी।


उपविश्य श्वसत्रत्नप्रदीप्तं काञ्चनासने ।
उवाच सुचिरं ध्यात्वा राक्षसानाक्षसेश्वरः ॥ ७२२ ।।
अहो ममातितीव्राणि तेजांसि च तपांसि च ।
व्यर्थीभूतानि देवस्य शासनात्पौरुषद्विपः ।। ७२३ ।।
परिनिष्ठितसारेषु प्रभावेषु गुणेषु च ।
पतिता स्वेच्छया धातुः शक्तिर्वैफल्यकारिणी ॥ ७२४ ॥
शक्तिसाध्यानि कार्याणि स्वाधीनाः पौरुषश्रियः ।
अचिन्त्या फलकाले तु सोन्मादस्य विधेर्मतिः ।। ७२५ ।।
विपन्ने पौरुषोद्योगे क्रियते कस्य वाच्यता ।
एवंविधैव प्रायेण वस्तुशक्तिरनिश्चिता ॥ ७२६ ॥
सततानुभवाभ्यासालोके विस्मृतविस्मयाः ।
जयन्त्यद्भुतवीर्यस्य कुटिलाः केलयो विधेः ।। ७२७ ॥
दधीच्यस्थ्युद्भवाश्छिन्नाः कुलिशेन कुलाचलाः ।
कैलासतुल्यकल्लोलः पीतश्च मुनिनाम्बुधिः ॥ ७२८ ।।
मर्त्येभ्यो भयमेतन्मे सत्यमूचे प्रजापतिः ।
अयं स नन्दिनिर्दिष्टः कष्टं कपिपराभवः ।। ७२९ ।।
सालाट्टालप्रतोलीषु द्वारगोपुरवर्त्मसु ।
अधुना क्रियतां रक्षा रक्षोभिर्वलवत्तरैः ।। ७३० ॥
ब्रह्मशापाभिभूतोऽसौ कुम्भकर्णः प्रबोध्यताम् ।
जयाशा मे सदा यस्मिन्ननुजे स्वभुजे यथा ॥ ७३१ ।।
स ममास्सिन्यदि भ्राता व्यसने नोपयुज्यते ।
तत्तेन स्फारसारण भूमिभारेण किं वृथा ।। ७३२ ।।
इति राक्षसराजेन समादिष्टाः क्षपाचराः ।
कुम्भकर्णप्रबोधाय विविशुस्तनिकेतनम् ।। ७३३ ।।
दहशुस्तं प्रविश्योरुरत्नकुट्टिमसंश्रये ।
महार्हशयने सुप्तं कुम्भकर्णं गिरिप्रभम् ।। ७३४ ।।