पृष्ठम्:रामायणमञ्जरी.pdf/३५७

पुटमेतत् सुपुष्टितम्
३४८
काव्यमाला।


तस्य नामा गुहागर्भनिर्गतैः श्वासमारुतैः ।
गतागतमभूत्क्षिप्रं तृणानामिव रक्षसाम् ॥ ७३५ ॥
स शीतचन्दनैर्माल्यैः कीर्णो न बुबुधे यदा ।
तैस्तदा शङ्खभेरीणां सहस्रैश्चक्रिरे स्वनम् ॥ ७३६ ॥
ततो रक्षःसहस्राणि रथकुञ्जरवाजिभिः ।
तस्य विन्ध्यातटे स्फारे चिरं वक्षसि विभ्रमुः ॥ ७३७ ।।
स तैः समाहतोऽप्युग्रप्रगदामुद्गरतोमरैः ।
गाढनिद्रां न तत्याज दृप्ततामिव दुर्जनः ॥ ७३८ ॥
ततस्त्रिदशगन्धर्वसिद्धविद्याधराङ्गनाः ।
विविशुस्तत्प्रबोधाय गीतवाद्यरवाकुलाः ।। ७३९ ।।
तासां पीनस्तनस्पर्शर्दिव्यचन्दनसौरभैः ।
मधुरैः काकलीगीतैः कुम्भकर्णो व्यबुध्यत !! ७४० ।।
सर्वथा भ्रूसमुल्लासविलासाञ्चितचक्षुषाम् ।
प्रगल्भता पुरंध्रीणामसाध्येष्वपि वस्तुषु ॥ ७४१ ।।
एताः पीयूषहासिन्यः कान्ता कुमुदकोमलाः ।
सर्वेन्द्रियशिलाभेदकठिना वज्रसूचयः ।। ७४२ ॥
नेत्रे ततः समुन्मील्य पातालविपुलाननः ।
वज्राञ्चितभुजस्तम्भः कुम्भकर्णो व्यजृम्भत ।। ७४३ ॥
स स्नात्वा हस्तिमहिपैर्मनुष्यैश्च कृताशनः ।
पीत्वा कुम्भसहस्त्राणि रुधिरस्यासवस्य च ॥ ७४४ ॥
सीतानिकारजं श्रुत्वा घोरं भ्रातुः पराभवम् ।
उत्थाय निश्वसन्कोपात्प्रययौ द्रष्टुमग्रजम् ॥ ७४५ ॥
तस्य मेरुशरीरस्य लग्नमर्कपथे शिरः।
दृष्ट्वा बहिः स्थिताः सर्वे वानरा दुद्रुवुर्भयात् ॥ ७४६ ॥
इति कुम्भकर्णप्रबोधः ॥ २५ ॥
किरीटिनं महाकायं दृष्ट्वा रामः क्षपाचरम् ।