पृष्ठम्:रामायणमञ्जरी.pdf/३५८

पुटमेतत् सुपुष्टितम्
३४९
रामायणमञ्जरी।


पप्रच्छ भयभग्नेषु प्लवगेषु विभीषणम् ॥ ७४७ ॥
किमेतदद्भुततरं लङ्कायां भूतमुत्थितम् । .
ब्रह्माण्डमण्डपे यातं मानस्तम्भाभिरामताम् ।। ७४८ ॥
अयं शरीरवात्सल्ये चिराद्विन्ध्यः समुद्गतः ।
कर्णकोणे करोत्येष यस्याङ्कः कुण्डलभ्रमम् ।। ७४९ ॥
विस्मयादिति रामेण पृष्टः प्रेम्णा विभीषणः ।
उवाच कुम्भकर्णोऽयं भ्रात्रा कृच्छ्रविबोधितः ।। ७५० ॥
एप निर्जितजम्मारिर्जगत्क्षयकृतक्षणः ।
ब्रह्मणैव कृतस्वमो दीर्घनिद्रां प्रवेशितः ॥ ७५१ ॥
अनेन तरसा कृष्टो दन्त ऐरावणाननात् ।
वासवः समरे वीरः प्रहारैर्जर्जरीकृतः ॥ ७५२ ॥
उद्यन्तां कपयस्तूर्णं तीवत्रासनिवृत्तये ।
मन्त्र एष कृतो घोरो मायया राक्षसैरिति ॥ ७५३ ॥
विभीपणस्येतिधिया सैन्याब्धौ निर्भये कृते ।
विवेश रावणं द्रष्टुं कुम्भकर्णो मदोत्कटः ॥ ७५४ ।।
स प्रणम्य दशग्रीवं चरणालीनशेखरः ।
प्रबोधकारणं तेन प्रणयेन दशाननः ।
पृष्टो वभाषे निश्वासैः पूर्वमुक्तमनक्षरम् ॥ ७५५ ।।
अहो मे दयितो भ्राता दिग्जये प्रथमो भुजः ।
सुखसुप्तो न जानीपे नवं वैरिपराभवम् ।। ७५६ ॥
सीतावियोगग्रस्तेन मनुष्येण पदातिना ।
अस्मत्प्रभावगम्भीरो नदीनाथः स्थलीकृतः ।। ७५७ ।।
क एवं नाम जानीते लोकपालपुरःसरैः ।
ममापि नगरी लङ्का यत्प्रयत्नेन रक्ष्यते ॥ ७५८ ।।
अस्यावमानपङ्कस्य कलङ्कस्य मलश्रियः ।
शुद्धिस्त्वं निहतारातिवधूबाप्पाम्बुनिर्झरैः ।। ७५९ ।।


१. रुग्णेषु' शा०. २. 'यस्याकः' इति स्थात. ३. 'णक' शा०.