पृष्ठम्:रामायणमञ्जरी.pdf/३५९

पुटमेतत् सुपुष्टितम्
३५०
काव्यमाला।


इत्युक्ते राक्षसेन्द्रेण कुम्भकर्णोऽभ्यभाषत ।
हसन्विवृत्तवनेन्दुर्गुहागम्भीरनिस्वनः ॥ ७६० ॥
अहो बत न ते कच्चिद्विपश्चिन्मन्त्रिमण्डले ।
बभूव घोरव्यसनबाधव्याधिचिकित्सकः ॥ ७६१ ॥
सत्यं सीतापहारस्य परिहारस्य संपदाम् ।
पतनं पादपस्येव प्रत्यासन्नमिदं फलम् ॥ ७६२ ॥
राजन्किमेतत्सचिवैः प्रथमं न विचारितम् ।
जायते वा विपन्नेऽर्थे सा पूर्व श्रेयसे मतिः ॥ ७६३ ॥
देशकालविरुद्धेषु कालेषु निद्रिता मतिः ।
आहुतिर्मन्त्रहीनेव न फलाय प्रकल्पते ॥ ७६४ ॥
छन्दानुवर्तिनः पापाहुनयेप्वनुवादिनः ।
मन्त्रिणः शत्रवो राज्ञामज्ञानसुहृदः परम् ॥ ७६५ ॥
मूर्खैरहो सहामात्यैः पशुभिः प्रोषितैरिव ।
आत्मक्षयोद्यतमतिर्भ्राता मम न रक्षितः ॥ ७६६ ॥
एकस्मिन्विवृते रन्ध्र प्रविशत्येव पार्थिवम् ।
हंसश्रेणीव क्रौञ्चाद्रिं घोरानर्थपरम्परा ॥ ७६७ ॥
अपसारितरक्तस्य पट्टवन्धो महीपतेः ।
रोगस्येव विभिन्नस्य लाघवायैव केवलम् ॥ ७६८ ॥
शक्तः कृतोद्यमः शत्रुः स्वेनैवार्थेन तुष्यति ।
यदि तत्किमयं रामो भवद्भिः समुपेक्षितः ॥ ७६९ ॥
न कर्णाभ्यर्णमायातं न च लोचनगोचरम् ।
कदाचित्कस्यचिन्नाम महाब्धौ सेतुबन्धनम् ।। ७७० ॥
कथं सेतुर्यशः सेतुर्मत्येनाब्धौ विवर्त्यते ।
प्रसारितः स कालेन दी| वाहुः क्षयप्रदः ।। ७७१ ॥
श्रुत्वैतत्कुम्भकर्णस्य वचनं पथ्यमप्रियम् ।
तमूचे रावणः कोपाद्भ्रुकुटीकुटिलानन्ः ॥ ७७२ ।।