पृष्ठम्:रामायणमञ्जरी.pdf/३६१

पुटमेतत् सुपुष्टितम्
३५२
काव्यमाला।


कथं बाल इवाकाले निःसहायोऽपि चापलात् ।
जेतुमिच्छसि काकुत्स्थं हन्तारं त्रिदशद्विपाम् ॥ ७८६ ॥
न ते शौर्यास्पदं गर्वादसंभाव्यं वदन्ति ये ।
उद्योगकारिणी सत्यमत्युक्तिः फलवर्जिता ॥ ७८७ ।।
सर्वैः क्षपाचरगणैः सह गच्छ रणाङ्गणम् ।
कुलानुरूपं युध्यस्व विजयस्तु विधेर्वशे ॥ ७८८ ॥
हतं तु राघवं मिथ्या विश्राव्य जनकात्मजाम् ।
निराशा स्वशां देवः करोतु दशकंधरः ॥ ७८९ ॥
मायायुद्धादयुद्धं वा वरं शंसास्पदं द्विषाम् ।
वद्ध्वा हि निधनं मूर्ध्नि युद्धेप्वाधीयते मतिः ॥ ७९० ॥
वाक्यं महोदरस्यैतदाकर्ण्य क्षितिषानुजः ।
वभ्रूभङ्गदीप्तार्चिर्ददाहेब दिशो दश ।। ७९१ ।।
स ज्वालाकपिशं शूलं समादाय समुद्ययौ ।
कल्पान्ते सर्वभूतानामभावायेव भैरवः ।। ७९२ ॥
रत्नांशुमण्डितं मूर्ध्नि बबन्ध मुकुटं स्वयम् ।
तस्य लंकापतिः प्रीत्या दीप्तं स्वमिव शासनम् ॥ ७९३ ॥
आमुक्तकंकटस्यास्य हारं स्फारसितद्युतिम् ।
चचारोरसि पौलस्त्यकालाडेरिव निर्झरम् ॥ ७९४ ॥.
स प्रणम्य दशग्रीवं रथमारुह्य भासुरम् ।
युक्तं खरसहस्रेण च्छत्रप्राच्छादिताम्बरम् ॥ ७९५ ॥
वृतो राक्षससैन्येन प्रययौ योद्धुमुद्यतः।
धनुःशतपरीणाहपव्यामशतविस्तृतः ॥ ७९६ ॥
तस्य प्रसर्पतो भूमिर्जङ्गमस्येव भूभृतः ।
चकम्पे भृशमायस्ता चिरं सगिरिकानना ।। ७९७ ॥
स दृष्ट्वा वानरानीकं ननाद मदनिर्भरः ।
भयमाविभूरमुद्येन भूतानां महतामपि ॥ ७९८ ॥