पृष्ठम्:रामायणमञ्जरी.pdf/३६२

पुटमेतत् सुपुष्टितम्
रामायणमञ्जरी।
रामायणमञ्जरी।


शिरसा पूरिताकाशमुरसा वृतदिक्तटम् ।
तं दृष्ट्वा वानराः सर्वे संत्रस्ता दुद्रुवुर्दिशः ।। ७९९ ।।
भग्नेषु हरिसैन्येषु कुम्भकर्णभयाकुलान् ।
अभ्यधादङ्गदो मानी नादेन हरियूथपान् ॥ ८०० ॥
अलं भयेन नः शूरा महाकायो निशाचरः ।
किं करोत्यधिकं मृत्युरेक एव शरीरिणाम् ।। ८०१॥
सर्वथा क्षयिणः प्राणास्तृणं येषां यशोर्थिनाम् ।
न तेषां प्रभवत्युग्रं विच्छिन्नालम्बनं भयम् ।। ८०२ ॥
वयं सुसंहताः सर्वे स्थूलाकारं निशाचरम् ।
शक्ताः प्रापयितुं युद्धे धूर्ता इव वशे स्थितम् ।। ८०३ ॥
इत्यङ्गदवरा वीराः परावृत्ताः प्लवङ्गमाः ।
अभ्ययुः कुम्भकर्णं ते सालतालाचलायुधाः ।। ८०४ ।।
सावेगं वज्रसारेषु प्लवंगमभुजौज्झिताः ।
गुरवो गिरयस्तस्य गात्रेषु कणशो ययुः ।। ८०५ ।।
चिक्षेप द्विविदस्तस्मै पर्वतं स्फारकन्धरम् ।
अप्राप्य कुम्भकर्णं यो निम्पिपेप निशाचरान् ।। ८०६ ॥
ततः पद्भ्यां महाकायः प्लवगानिगरिगौरवः ।
निष्पिष्य रक्ततटिनीमसृजद्रावणानुजः ।। ८०७ ॥
प्रवृत्ते धोरनिर्घोषे समरे हरिरक्षसाम् ।
न बभूव क्षणं कश्चिन्मनागपि पराड्मुखः ॥ ८०८ ॥
प्रभुसंमानभारस्य प्राणैरानृण्यकाक्षिणाम् ।
ब्रह्मलोकाभिकामानामभूत्तेषां मिथः क्षयः ।। ८०९ ।।
अथ प्लवगसैन्यानि मन्थाचल इवाकुलः ।
ममन्थ पृथुनिघोपः कुम्भकणों भयंकरः ।। ८१०॥
प्रहारोद्यतहस्तस्य तस्य रूपं प्लवंगमाः ।
कालस्येवोल्बणं दृष्ट्वा त्रस्ताः सर्वे ययुर्दिशः ॥ ८११ ॥