पृष्ठम्:रामायणमञ्जरी.pdf/३६३

पुटमेतत् सुपुष्टितम्
३५४
काव्यमाला।


तेषु भग्नेषु सहसा परिवृत्याङ्गदोऽवदत् ।
कोऽयं नः संभ्रमाविद्धः संत्रासः स्त्रीजनोचितः ।। ८१२ ।।
अहो तु जीवितस्यास्य क्षणसंक्षयिणः कृते ।
भग्नैर्भवद्भिर्विक्रीतं स्वहस्तेनाक्षयं यशः ।। ८१३ ॥
क्रियतामचलं चेतः साध्वसं विनिवार्यताम् ।
कीर्त्यर्थमायुः शूराणां तपोऽर्थं च द्विजन्मनाम् ॥ ८१४ ॥
नेयं पुण्यविहीनानां पतत्यङ्गेषु संगरे ।
मोक्षारोहणसोपानपङ्क्तिः खड्गपरम्परा ॥ ८१५ ॥
समस्यार्थे भवद्भिर्यत्सुग्रीवस्योक्तमग्रतः ।
तत्सद्यः क्रियतां सत्यं सत्यं वित्तं हि मानिनाम् ॥ ८१६ ॥
ते जयन्ति जगत्पूज्याः साधवो धर्मवान्धवाः ।
येपां वसति वाजे मानः सत्यं सरस्वती ॥ ८१७ ॥
शूराणां व्रतमेतावद्याद्धे न पराङ्मुखाः ।
किं तु द्यूत इवैतौ द्वौ भाग्यायत्तौ जयाजयौ ॥ ८१८ ।।
इत्यङ्गदस्य वचसा परावृत्ते बलार्णवे ।
पुनर्बभूव तुमुलं युद्धं प्लवगरक्षसाम् ॥ ८१९ ।।
गवाक्षजाम्म(म्ब)वन्नीलकुमुदद्विविधा(दा)ङ्गदाः ।
मैन्दचन्दनमुख्याश्च कुम्भकर्ण समाद्रवन् ॥ ८२० ॥
तैस्तुल्यं ससृजुस्तसै सालतालकुलाचलान् ।
पपात कुम्भकर्णस्य यैः समुन्मथितो रथः ॥ ८२१ ॥
विरथः शूलमुद्यम्य स चकार कपिक्षयम् ।
भुजसंवट्टविश्लिष्टनिषिष्टाशेपवानरः ॥ ८२२ ।।
ततस्तस्मै समभ्येत्य हनुमान्प्राहिणोगिरिम् ।
कुम्भकोंग्रशूलाग्रभिन्नाद्रिः स पपात च ।। ८२३ ॥
निशिताग्रेग शूलेन वायुसूनुस्तनान्तरे ।
आहतः कुम्भकर्णेन ननादासृग्वमन्मुखात् ।। ८२४ ॥


१. 'व' शा.