पृष्ठम्:रामायणमञ्जरी.pdf/३६६

पुटमेतत् सुपुष्टितम्
३५७
रामायणमञ्जरी।


एपोऽहं पापवृत्तानां संहारैककृतक्षणः ।
करोमि त्वां दशास्यस्य यमवर्त्मपुरःसरम् ॥ ८५१ ।।
इति रामवचः शृण्वन्सौमित्रिशरदारितः ।
पुष्करावर्तनिर्घोषं प्रहस्योवाच राक्षसः ॥ ८५२ ।।
नाहं विराधमारीचकवन्धस्वरवालिभिः ।
तुल्यः कथं न जानीषे मां निर्जितसुरासुरम् ।। ८५३ ॥
काकुत्स्थ कुम्भकर्णोऽहं शक्रादीनां भयंकरः ।
लोकपालवसादिग्धं पश्य मे घोरमुद्गरम् ॥ ८५४ ॥
इति तस्य ब्रुवाणस्य शरीरं रामसायकाः ।
विविशुः कृतरन्ध्रस्य क्रौञ्चाद्रेरिव सारसाः ॥ ८५५ ॥
ते रामकार्मुकोत्सृष्टाः खरप्राणहराः शराः ।
न व्यथा कुम्भकर्णस्य चक्रुः पुप्पमया इव ॥ ८५६ ।।
सुरसंहारसचिवं स समुद्यम्य मुद्गरम् ।
राममभ्याद्रवद्धोरं दिक्षु कुर्वन्भुजभ्रमम् ॥ ८५७ ॥
ततः ससर्ज काकुत्स्थो रौद्रमस्रं धृताखिलः ।
विद्धस्य वनान्निश्चेरुरचिंषो येन राक्षसः ॥ ८५८ ॥
हृदि निर्मग्नवाणस्य मुद्गरो गिरिगौरवः ।
स पपात करात्तस्य प्राच्यो जय इवौर्जितः।। ८५९ ।।
ततो भुजायुधः क्रोधान्नष्टसंज्ञ इवाकुलः ।
घोरं चकार संहारं स पुनः कपिरक्षसाम् ।। ८६० ।।
पुनर्मुद्रमादाय सोऽभ्यधावप्लवंगमान् ।
पादव्यस्तक्षितिः कुर्वन्नवकाशभिवाम्बुधः ॥ ८६१ ॥
तं ज्ञात्वा घोरगम्भीरक्षयव्यापारधीरितम् ।
उवाच लक्ष्मणश्चिन्तासंतप्तः कपियूथपान् ॥ ८६२ ।।
अथ सर्वे समारुह्य शरीरं भूधराकृतेः ।
कुर्वन्तु गात्रसंमर्दं भवन्तो गुरुविक्रमाः ॥ ८६३ ॥


१. "विरुद्ध' शा..