पृष्ठम्:रामायणमञ्जरी.pdf/३६८

पुटमेतत् सुपुष्टितम्
३५९
रामायणमञ्जरी।


उत्पाताभिहते लोके लोलसागरमेखला ।
लङ्का चकम्प सातङ्का संत्रस्तेव वराङ्गना ॥ ८७७ ॥
पातिते कण्टके तस्मिन्मुनीनां सदिवौकसाम् ।
हतो हत इति प्रौढः प्रादुरासीजनस्वनः ॥ ८७८ ॥
इती कुम्भकर्णवधः ॥ २६ ॥
भ्रातरं निहतं दृष्ट्वा भग्नमानो दशाननः ।
पपात शोकसंतापमूर्च्छितः काञ्चनासनात् ।। ८७९ ॥
तं दृष्ट्वा पतितं भूमौ देवान्तकनरान्तकौ ।
त्रिशिराश्चातिकायश्च रुरुदुस्तत्लुताः शुचा ।। ८८० ॥
महोदरमहापाधौं कुम्भकर्णानुजौ नृपम् ।
दृष्ट्वा निश्चेष्टसर्वाङ्गं शोकतप्तौ बभूवतुः ।। ८८१ ॥
कृच्छ्रेण संज्ञमासाद्य शोकशङ्कुशरैर्वृतः ।
पौलस्त्यः प्रसरद्वाप्पः प्रललापाकुलाशयः ॥ ८८२ ।।
हा कुम्भकर्ण त्रैलोक्यजययात्रापुरःसर ।
सुरेन्द्रसेनासरसीविलोडनमहागज ॥ ८८३ ॥
किं जीवितेन विच्छिन्नजयाशालम्बनस्य मे ।
कुम्भकर्णश्च्युतो यस्य दक्षिणः सहजो भुजः ॥ ८८४ ।।
अहो बत मया मोहात्सुखसुप्तो विबोधितः ।
अपुनदर्शनायैव शेते कृतभुजाननः ॥ ८८५ ॥
किं कृतं विप्रियं भ्रातस्तव प्रणयिनो मया ।
असिन्व्यसनकाले मां यत्परित्यज्य गच्छसि ॥ ८८६ ।।
हेलानिर्जितजम्भारिः कथं भुवनमङ्गदः ।
हतोऽसि युधि मर्येन जम्बुकेनेव कुञ्जरः ।। ८८७ ॥
अधुना मम का सीता धिप्राज्यं जीवितेन किम् ।
कुम्भकर्णविहीनस्य हन्त शून्या जगत्रयी ।। ८८८ ॥
स्वयं मे दुर्नवतरौ विपाकः फलसंततेः।
विभीषणवचो येन तथ्यं पथ्यं च न श्रुतम् ।। ८८९ ।।