पृष्ठम्:रामायणमञ्जरी.pdf/३६९

पुटमेतत् सुपुष्टितम्
३६०
काव्यमाला ।


स मया विनयी धीमान्भक्तो भ्राता विवासितः ।
यद्वाक्यातिक्रमादेप स्वयं प्राप्तः पराभवः ।। ८९० ॥
इति प्रलापिनः श्रुत्वा वचनं मानिनः पितुः।
उवाच त्रिशिरा दुःखं नियम्यान्तः समुत्थितम् ॥ ८९१ ।।
एवमेतन्महाराज धर्ममुक्तं यदुक्तवान् ।
विभीषणस्तद्भवता न गृहीतं हितं पुनः ॥ ८९२ ।।
अधुना किं प्रलापेन पश्चात्तापेन किं वृथा ।
अतीतं नानुशोचन्ति साधवो धैर्यसागराः ॥ ८९३ ।।
त्वदर्थे कुम्भकर्णस्य श्लाघ्यो जीवितसद्व्ययः ।
साधुवादस्ततुत्यागे धन्यानामेव जायते ॥ ८९४ ॥
न ते शोच्याः शुचियशःपूर्णचन्द्रोदयाचलाः ।
प्रधने निधनं येषां निधनन्यस्तचक्षुषाम् ॥ ८९५॥
क्रियतामुचितं चैव भुजानां विक्रमस्य च ।
रणे हतानां शूराणां न शोकेन प्रतिक्रिया ।। ८९६ ॥
रथो धनुः शराः शौर्य शक्तिः शक्तिश्च ते दृढा ।
कुम्भकर्णवधक्रोधः क्षिप्रं शत्रुपु पात्यताम् ॥ ८९७॥
स्थितेप्वस्मासु ते तात विधेयेषु भुजेप्विय ।
को रामः कश्च सौमित्रिः के वराकाः प्लवङ्गमाः ।। ८९८ ।।
इति त्रिशिरसो वाक्यान्मन्दशोके दशानने ।
अतिकायप्रभृतयस्तथेत्यूचुर्मदोत्कटाः ॥ ८९९ ॥
ततस्ते निर्ययुर्मूर्ना पितुरादाय शासनम् ।
महोदरमहापार्श्वौ तत्पितृव्यौ च सानुगौ ॥ ९००॥
ते समासाद्य विपुलं कपिसैन्यमहोदरम् ।
चक्रिरे शरवर्षेण दुःसहः क्षोभविभ्रमः ॥ ९०१ ॥
ततः कपिप्रधानानां यातुधानबलैः सह ।
निर्विभागमभूयुद्धं शिलाशस्त्रास्त्रदुःसहम् ।। ९०२।।


१. शस्त्रविशेपः, २. सामर्थ्यविशेषः,