पृष्ठम्:रामायणमञ्जरी.pdf/३७०

पुटमेतत् सुपुष्टितम्
३६९
रामायणमञ्जरी।


रथो रथेन निष्पिष्य कुञ्जरेणैव कुञ्जरः ।
रक्षसा राक्षसो युद्धे वानरेणैव वानरः ॥ ९०३ ॥
अथातिकायत्रिशिरौ देवान्तकनरान्तकैः ।
दारिताः प्लवगाः पेतुश्छिन्नपक्षा इवाद्रयः ।। ९०४ ।।
राक्षसैर्वाध्यमानेपु प्लवगेष्वङ्गन्दो बली।
सुग्रीवशासनात्तूर्णं नरान्तकमुपाद्रवत् ।। ९०५ ॥
नरान्तकोऽपि तुरगारूढः प्रासं महाजवम् ।
चिक्षेप वालिपुत्रस्य वक्षसि प्रौढविक्रमः ॥ ९०६ ॥
स शिलापीठकठिने प्रासस्तस्योरसि क्षणात् ।
भग्नाननः पपाताग्रे याच्ञाभङ्गादिवाधनः ।। ९०७ ॥
ततस्तस्याङ्गदः कोपात्तुरङ्गं वल्गु वल्गितम् ।
चक्के मुष्टिप्रहारेण शीर्णवत्रशिरोधरम् ॥ ९०८ ॥
निहताश्वोऽभिसृत्याशु क्रोधाकान्तो नरान्तकः ।
जघान मुष्टिना वालिसूनुं मूर्ध्नि बलोत्कटः ॥ ९०९ ।।
स रक्तनिझरोद्गारी धातुसिक्त इवाचलः ।
मुष्टिना वज्रकल्पेन निजघान नरान्तकम् ।। ९१० ॥
इति नरान्तकवधः ॥ २७ ॥
हते नरान्तके घोरे देवान्तकमहोदरौ ।
त्रिशिराश्चागदं क्रुद्धा लब्धलक्षं समाद्रवत् ॥ ९११ ।।
देवान्तकाय चिक्षेप महापादपमङ्गदः ।
तं चाशुकारी निशिराश्चकार तिलशः शरैः ॥ ९१२ ।।
शालशैलावली तस्मै प्राहिणोदङ्गदः क्रुधा ।
वभञ्ज त्रिशिराः क्षिप्रं परिघाग्रेण तामपि !! ९१३ ॥
ऐरावणसमं तत्र समारुह्य सुदर्शनम् ।
गजं महोदरश्चके तोमरच्छिन्नमजदम् ॥ ९१४ ॥
देवान्तकेन च जवात्परिघेनाझदो हतः ।


१. 'परिघेणाहतोऽङ्गद: शा०.