पृष्ठम्:रामायणमञ्जरी.pdf/३७१

पुटमेतत् सुपुष्टितम्
३६२
काव्यमाला ।


गजदन्तं समुत्पाट्य जघानोरसि तं बली ॥ ९१५॥
वीरैस्त्रिभिस्तैर्युगपत्प्रदीप्तायुधवृष्टिभिः।
राक्षसैरावृतस्तीनं न चचालाङ्गदो युधि ।। ९१६ ॥
ततः समेत्य हनुमान्नीलश्च कपियूथपौ।
चक्राते तैस्त्रिभिर्युद्धं शिलाशस्त्रास्त्रदुःसहम् ॥ ९१७ ॥
शरोत्कृत्तमहाशैलं ततो देवान्तकं क्रुधा ।
मुष्टिपाताहतं चक्रे गतासुं पवनात्मजः ॥ ९१८ ॥
इति देवान्तकवधः ॥ २८॥
हते देवान्तके नीलः शरैस्त्रिशिरसार्दितः।
महोदराय चिक्षेप संज्ञामासाद्य भूधरम् ।। ९१९ ॥
स तेन गाढनिप्पिष्टो दुर्लक्षावयवः क्षितौ ।
'निपपात समातङ्गः प्रध्वस्ताङ्कुशतोमरः ॥ ९२०॥
इति महोदरवधः ॥ २९ ॥
हतं पितृव्यमालोक्य त्रिशिराः क्रोधमूर्छितः ।
शरैश्चकार कदनं वानराणां तरखिनाम् ॥ ९२१ ।।
स शक्तिं वायुपुत्राय प्राहरत्प्राणहारिणीम् ।
तमापतन्तीमादाय बभल्ल पवनात्मजः ॥ ९२२ ॥
शक्तिमङ्गक्रुधा खड्गमाकृष्ट क्षणदाचरः।
आजधानोरसि स्फारे हनुमन्तं महाभुजः ॥ ९२३ ॥
खड्गप्रहारकुपितः सोऽथ वक्षसि राक्षसम् ।
निजघान तलाग्रेण वज्रनिप्पेषपातिना ॥ ९२४ ॥
स तेनाभिहतः कोपानिपपात च्युतायुधः ।
भ्रान्तां वसुमती पश्यन्मूर्छितः कनकप्रभाम् ।। ९२५ ॥
हत्वा निपतितस्यास्य करवालं करात्कपिः ।
शिरांसि त्रीणि चिक्षेप शिखराणीव भूभृतः ॥ ९२६ ।।
इति त्रिशिरोवधः ।। ३० ।।